SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ (१५१) प्रियत्वान् । प्रियमान् ॥१७॥ न इति अकार उच्चारणार्थः । युष्मानित्यादि- एका 'शेष' | २|१| ८। इति कः प्राप्तिः द्वितीया त्वनेन सूत्रेण नादेश गप्तिः नकारे वृते शेषवाभ वाल्लोपस्याभवनात् लोपोऽनित्यः नादेशस्तु कृताकृत सङ्गित्वेन नित्यः इति नादेश एवं पूर्व भवति । ननु 'शस ता सश्च नः' | १|४| ४९ । इत्यनेनंव सिद्धत्वान्न देश विधानमतिरिव्यत इति चेन्मंत्र " अलिङ्ग युष्मदस्मदा” इति अलिङ्गभस्त्व-भावान्नकारो न स्याद् बहुव्रीह्यादौ अभ्युपगमे वा लिङ्गस्य स्त्रीपु सकार्थम् तेन प्रियत्वन् ब्राह्मणी: त्रियत्वान् कुलानीत्यि तिद्धम् ॥१७॥ अभ्यम् भ्यसः | २|१|१८| युष्मदस्मद्भ्यां परस्य चतुर्थीभ्यसोऽभ्यं स्यात् । युष्मभ्यम्, अस्मभ्यम । अतियवभ्यम् । अत्यावभ्यम् 1१८1 · कायिण: पूर्व निर्देशे प्राप्ते कार्यस्य पूर्वमुपादानं प्रत्यासत्तिसूचनार्थ तेन पाठापेक्षया प्रत्यासन्नस्य चतुर्थीभ्यस एव देशः । ' भ्यसोभ्यम्' इति का: पूर्व निर्देशे व्यञ्जनादि ति सन्देहः स्यादित्यरुचेराह - यद्वा- "ङसेइचाद्” | २|१|१९| इत्यत्र चकारो भ्यसोऽनुकर्षणार्थ: तंत्र च ङसिसाहचर्यात् पञ्चमीभ्यस एव ग्रहणमिति पारिशेष्य दत्र चतुर्थीभ्यस एव देश इत्याहचतुर्थीभ्यस इति - ननु "भ्यम्" इति व्यञ्जनादिरेवादेशः क्रियतां 'लुगस्वा०' ।२।१।११३। इत्यल्ल'पस्या प्रसङगे प्रक्रियालाघवं स्यादिति चेन्न व्यञ्जना देश करणे तु 'युष्मदस्मदोः | २|१|६| इत्यात्त्वप्रसङ्गः स्यात् णिचि च युष् मम्मस्मभ्यमिति न सिध्येदित्य कारादिरादेशः वृतः ॥ १८ ॥ ङसेश्चाद् | २|१|१९| युष्मदस्मद्भ्यां परस्य इसे पञ्चमीभ्यसश्च अद् इति स्यात् । स्वद् मद् । अतियुवद् । युष्मद् । अस्मद् । अतित्वद् । अतिमद् 1. ॥१९॥
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy