SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ (१४९) मझौ हथि०' । पा०1७२।९५। 'यूय वयो जसि०' । पा०1७।२।९३। 'त्वाs हो सौ०' । पा० ७।२।१४। इति सूत्रेभ्य: विभक्तिर हितस्य प्रकृतिमात्रस्यादेशानिच्छन्ति एवं हु जस-सीना 'ङ प्रथमयोरम्' पा० । १७।१।२८। इत्यमादेशम्, ङमस्तु 'युष्मदस्मद्भयां इस ऽश् [पा० ७॥२७॥ इत्यकारं चेच्छन्ति । स्वमते तु समहभिरेव भवति ॥१२॥ यूयं वयं जसा ।२।१।१३। जसा सह युष्मदस्मदोर्यथा संख्यं यूयम्वयम्लो स्याताम् । यूयम् । वयम् । प्रिययूयम् । प्रियवयम् । प्राक्चाक इत्येव । यूयकम् । वयकम् ॥१३॥ प्रिययूयमित्यादि-प्रियरत्वं येषां प्रियो युवां येषामित्यादि-वाक्ये एकत्व द्वित्व वैशिष्टयोयुष्मदस्मदोर्वतमानत्वात् वमो०' ।२।१।११। इति 'मन्तस्य युवावोः' ।२।१।१०। इति च त्वमाद्यादेशानन्यत्र सावकाशान्बाधित्वा यूयं वयमित्यत्र सावकाशो यूयंवयंमादेशावेव परत्वाद्भवतः । यूयकमित्यादी 'युष्मदस्मदो:०' ।७।३।३०। इति कुत्सिताद्यर्थेऽक् एवमुत्तरत्रापि ॥१३॥ तुभ्यं माया ।२।१।१४॥ ज्या सह युष्मदस्मदोर्यथासंख्यं तुभ्यम् मह्यमी स्यालाम् । तुभ्यम् । मह्यम् । प्रियतुभ्यम् । प्रियमह्यम् । प्राक्चाक इत्येव । तुभ्यकम । माकम् ॥१४॥ प्रियतुभ्यमित्यादि-यित्वं प्रियौ युवां रिया यूयं वा यस्य तस्मै प्रियतुभ्यमेवं प्रियमह्यमित्यपि । प्रियस्त्वं प्रियौ युवां यस्येत्यः दिवाक्ये पूर्ववरपरत्व त्तुभ्यमह्यमादेशावेव भवतः एवमुत्तरसूत्रेपि ॥१४॥ ततम इसा ।।१।१५।
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy