SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ( १२२) जरसो वा | १|४|६० जरसन्तस्य नपुंसकस्य स्यमोलुब्वा स्यात् । अतिजरः । अतिजर सम् । ६० । अतिजरसम्- 'जराया जरस् वा | २|१|३| सूत्रेण "एकदेशविकृत -. मनन्यवद्' इति न्यायेन जरसादेश: ॥ ६० ॥ नानिमो लुग्वा । १।४।६१। नाम्यन्तस्य नपुंसकस्य स्यमोर्लुग्वा स्यात् । हे वारे । हे वारि । प्रियति । प्रियत्रि कुलम् ६१० हे वारे - 'अनतो लुप् । ११४१५९ । इति लुपैव सिद्ध े लुग्वचनं स्थानिवद्भावार्थ तेन पक्षे लुप्यय्नृ ० ७ ४ । १२२ । इति स्थानिवद्भावानिषेधे हरवस्य गुणः | १|४ |४| इति गुणः ' त्रिचतुरस्तिसृ० | १|१| इति तिस्रादेशश्च भवति । प्रियति कुलमित्यत्र से: स्थानित्वेपि ऋदुशन सू० ११०४॥८४॥ इश्य घुट: सेर्ग्रहणाद् अत्र 'पु ंस्त्रियोः स्यमौजस् | १|१|२९| इति नपुंसकस्य घुट्स्वाभावात् डा: न भवति । समासघटकीभूतस्य त्रिशब्दस्य "भूतपूर्वकस्तद्वदुपचारः" इति न्यायेन स्त्रियां वर्तमानत्वात् तिस्रादेशः, 'परतः स्त्रो०' | ३|२| ४९ | इति पुंवद्भावः ॥ ६१॥ वान्यतः पुमांष्टादौ स्वरे । ११४ ६ २ ० अन्यतो विशेष्यवशान्नपुंसको नाम्यन्तष्टादौ स्वरे परे पुंवद्भावः स्यात् । ग्रामण्या ग्रामणिना कुलेन । कर्त्रीः कर्तृणोः कुलयोः अन्यत इति किम् ? पीलुने फलाय । टादाविति किम् ? शुचिनी कुले नपुंसक इत्येव - कल्याण्यं स्त्रिये ॥ ६२ ॥
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy