SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ (११५) गर्गस्यापत्यं वृद्ध स्त्री 'गर्गार्दर्यम् | ६ | १|४२ | 'वृद्धिः स्वरेष्वा० ७|४|१| अववर्णस्य ||७|४|६८ | 'यत्रो डायन् च वा | २|४|६७ | 'अस्य ङयां लुक् |२|४| ८६ ‘व्यञ्जनात्तद्धितस्य' | २|४|८८ | इति । अरे गार्गीमातृक-अज्ञातपितृकत्वेनाने पिकत्वेन वा विगुणः पुत्रो निन्द्यते इति ॥ ४० ॥ 1 हस्वस्य गुणः 1१।४।४१। आमन्त्र्यार्थवृत्त र्हस्वान्तस्य सिता सह गुणाः स्यात् । हे पितः । हे मुने ।४१। ह. स्वान्तस्य अधिकृतस्य नाम्नो विशेषणत्वेन तदन्तविधिः । 'श्रुतानुमितयोः श्रीतो विधिर्बलीयानू ' इति न्यायाच्छ रू तस्य ह्रस्वस्यैव गुणो भवति न त्वनुमितस्य ह्रस्वान्तस्य ॥४१॥ एदापः | १|४|४२| आमन्त्र्यार्थवृत्त राबन्तस्य सिना सहकारः रहात् । हे झाले । हे बहुराजे |४२| बहवो राजानो यस्यां सा (ताभ्यां वाप् डित् | २|४| १५ | इति डापि बहुराजा तत्सम्बोधने बहुराजे । आश्चासावाप् चेति आकारप्रश्लेषात् हे प्रियखट्व । इत्यत्र 'गोश्चान्ते ० | २|४|८६ । इति ह्रस्वत्वे 'एकदेशविकृत ०' इति न्यायात्प्राप्तोऽप्येकार | देशो न भवति ॥ ४२ ॥ नित्यदिदिदस्वराम्बार्थस्य ह्रस्वः | १|४|४३| नित्यं दिद्द े दासदास - दामादेशा येभ्यस्तेषां द्विस्वराम्बार्थानां चाबन्तामामवृत्तीनां सिना सह ह्रस्वः स्यात् । हे स्त्रि । हे लक्ष्मि । हे श्वध । हे वधु । हे अम्ब । हे अक्क । वित्यविदिति किम् ? हे
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy