SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ (९८) भिस ऐस् । १॥४॥२॥ आत्परस्य स्थादेभिस ऐस् स्यात् । देवः। ऐस्करणाद् अतिमरसः ।। आस्परस्येति - " अर्थवशाद्विभक्तिविपरिणामः" इति न्यायेन षष्ठ्यन्तमनुवर्तमानमपि 'अतः' इति पद पञ्चम्यन्त त्वेन परिणमति । एसा. देशेनैव सिद्ध ऐस्करणम 'सन्निपातलक्षणो विधिरनिमित्त तद्विघातस्य' इति न्यायस्यानित्यताख्यापनार्थं तेनातिजरसरित्यपि सिद्धम् । अन्ये तु अतिजरैरि. स्येठेच्छन्ति । न च एसादेशकरणे 'लुगस्या०' १२१११११३ इति प्रवर्ततेति वाच्यं विधानसामर्थ्यात् अन्यथा देवेरित्यभिष्टं स्यात्तदा 'इस्' इति कुर्यात् । एकदेशविकृतमनह न्यवदिति न्यायात् कृतस्वोऽपि जराशम्द एवेति । 'जराया। जरस् वा ।२१३। इति सूत्रण अतिजरसरित्यत्रापि जरसादेश: सिध्यति ॥२॥ इदमदसोऽक्येव ।।४।३। इदमवसोरक्येव सति आस्परस्य मिस ऐस् स्यात् । इमकः, मसुकः। मस्येवेति । किम् ? एभिः, अमोभिः ॥३॥ . पूर्वेभव सिनियमार्थसिदम् । एवकारस्त्विष्टावधारणार्थः । तेन अकि इदमदसोरेवेति नियमाभावे यकैः सर्वकः इत्यपि सिबम् । इम: - 'मा-दरः ।।११४१। 'लुगस्यादेत्यपदे' ।२।१।११३, 'त्यादिसर्वादे:० १७।३।२९ 'दो मः स्यादी ।२।१।३९। 'मोऽवर्णस्य ।२।१॥४५॥ ममुकः- पूर्ववत् विशेषस्तु 'मादुवर्णोऽनु।।१।४६। इति । एभिः - 'अनक्' ।२।११३६ 'एबहुस्भोसि' अमोभिः - 'आर' २०४१। 'मोऽवर्णस्य' ।२।१॥४५॥ एबहुस्भोसि ॥१॥४४। 'बहुवेरी:' ।२।०४९। इति ॥३॥ - एदबहरभोसि ॥४॥ बहर्ष स्थानो सादो भादो ओसि च परे मत एत् स्यात् । एष, एमिः, देवयोः ॥४॥
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy