________________
९२
१७१ मुच् (मुञ्च) गण-६ उभय भूम्वु, छोडj.
छोडना
मुञ्चामि
मुञ्चसि
(मुञ्चति
कर्तर
मुञ्चावः
मुञ्चथः
मुञ्चतः
अमुञ्चम् अमुञ्चाव
अमुञ्चः
अमुञ्चत्
मुञ्चेयम्
मुञ्चेः
मुञ्चेत्
मुञ्चानि'
असिञ्चत्
सिञ्चेयम्
सिञ्चेः
सिञ्चेत्
सिञ्चानि
सिञ्च
| सिञ्चतु
अमुञ्चाम
अमुञ्चतम् अमुञ्चत
अमुञ्चताम्
अमुञ्चन्
मुञ्चेम
मुञ्चेत
मुञ्चेयुः
मुञ्चेव
मुञ्चेतम्
मुञ्चेताम्
मुञ्चाव
मुञ्चतम्
मुञ्चताम्
मुञ्च
मुञ्चतु
(१७२ सिच् (सिञ्च) गण-६
मुञ्चामः
मुञ्चथ
मुञ्चन्ति
चिन्तन हैम संस्कृत धातु रूप कोश
मुञ्चे
मुञ्चसे
मुञ्चते
अमुञ्चे
अमुञ्चथाः
| अमुञ्चत
मुञ्चेय
मुञ्चेथाः
मुञ्चेत
मुश्चै
मुञ्चाम
मुञ्चत मुञ्चस्व
मुञ्चन्तु
कर्तर
मुञ्चावहै
मुश्चेथाम्
मुञ्चताम् मुञ्चेताम्
मुञ्चावहे
मुञ्चेथे
मुञ्चेते
सिञ्चेव सिञ्चेम (सिञ्चेय
सिञ्चेतम् सिञ्चेत सिञ्चेथाः सिश्चेत
सिञ्चेताम् सिञ्चेयुः
अमुञ्चावहि
अमुञ्चेथाम्
उभय सीययुं, छांट, सीयन २. सिंचन करना, छिडकना
सिञ्चामि सिश्चावः सिश्चामः सिञ्चे सिञ्चावहे सिश्चसि सिञ्चथः सिञ्चथ सिञ्चसे सिञ्चेथे सिञ्चति सिञ्चतः सिञ्चन्ति सिञ्चते असिञ्चम् असिञ्चाव असिञ्चाम असिञ्चे
असिञ्चः
सिश्चाव
सिश्चाम सिश्चै
सिञ्चत
सिञ्चतम् सिञ्चताम् सिञ्चन्तु
सिञ्चस्व
सिञ्चताम्
अमुञ्चताम् अमुञ्चन्त
मुञ्चेवहि मुञ्चेमहि
मुञ्चेयाथाम् मुञ्चेध्वम्
मुञ्चेयाताम् मुञ्चेरन्
मुञ्चामहै
मुञ्चध्वम्
मुञ्चन्ताम्
मुञ्चामहे
मुञ्चध्वे
मुञ्चन्ते
अमुञ्चामहि
अमुञ्चध्वम्
असिञ्चावहि असिञ्श्चामहि
असिञ्चतम् असिञ्चत असिञ्चथाः असिञ्चेथाम् असिञ्चध्वम् असिञ्चताम् असिञ्चन् असिञ्चत असिञ्चेताम् असिञ्चन्त
सिञ्चामहे
"सिञ्चध्वे
सिञ्चेते सिञ्चन्ते
सिञ्चेवहि सिञ्चेमहि सिञ्चेयाथाम् सिञ्चेध्वम्
सिञ्चेयाताम् सिञ्चेरन्
सिञ्चावहै सञ्चा
सिञ्चेथाम्
सिञ्चेताम्
सिञ्चध्वम्
सिञ्चन्ताम्