________________
।
.
कर्तरि
चिन्तन हैम संस्कृत धातु रूप कोश (१७० उप + विश् गण-६ पस्मै. स.
बैढना
कर्मणि उपविशामि उपविशावः उपविशामः उपविश्ये उपविश्यावहे उपविश्यामहे उपविशसि उपविशथः उपविशथ || उपविश्यसे उपविश्येथे उपविश्यध्वे उपविशतिः उपविशतः उपविशन्ति उपविश्यते उपविश्येते उपविश्यन्ते उपाविशम् उपाविशाव. उपाविशाम उपाविश्ये उपाविश्यावहि उपाविश्यामहि उपाविशः उपाविशतम् उपाविशत उपाविश्यथाः उपाविश्येथाम् उपाविश्यध्वम् उपाविशत् उपाविशताम् उपाविशन् उपाविश्यत उपाविश्येताम् उपाविश्यन्त उपविशेयम् उपविशेव उपविशेम उपविश्येय उपविश्येवहि उपविश्येमहि उपविशेः उपविशेतम् उपविशेत उपविश्येथाः उपविश्येयाथाम् उपविश्येध्वम् उपविशेत् उपविशेताम् उपविशेयुः उपविश्येत उपविश्येयाताम् उपविश्येरन् उपविशानि उपविशाव उपविशाम उपविश्यै उपविश्यावहै उपविश्यामहै उपविश उपविशतम् उपविशत ||उपविश्यस्व उपविश्येथाम् उपविश्यध्वम् उपविशतु उपविशताम् उपविशन्तु उपविश्यताम् उपविश्येताम् उपविश्यन्ताम्
50 0
0
0