________________
९०
चिन्तन हैम संस्कृत धातु रूप कोश १६८ विश् गण-६ पस्मै. प्रवेश ४२वो.
प्रवेश करना कर्तरि
कर्मणि विशामि विशावः विशामः विश्ये विश्यावहे . विश्यामहे विशसि विशथः विशथ विश्यसे विश्येथे विश्यध्वे विशति विशतः विशन्ति ||विश्यते विश्येते विश्यन्ते
अविशाव अविशाम ||अविश्ये अविश्यावहि अविश्यामहिं अविशः
अविशतम् अविशत ||अविश्यथाः अविश्येथाम् अविश्यध्वम् अविशत् अविशताम् अविशन् अविश्यत . अविश्येताम् अविश्यन्त विशेयम् विशेव विशेम ||विश्येय विश्येवहि विश्येमहि विशेः विशेतम् विशेत ||विश्येथाः विश्येयाथाम् विश्यध्वम् विशेत विशेताम् विशेयुः विश्येत विश्येयाताम् विश्येरन् विशानि विशाव विशाम |विश्यै . विश्यावहै विश्यामहै विश विशतम् विशत ||विश्यस्व विश्येथाम् विश्यध्वम् विशतु विशताम् विशन्तु विश्यताम् विश्येताम् विश्यन्ताम् १६९ प्र + विश् गण-६ | पस्मै. प्रवेश ४२वो.
प्रवेश करना प्रविशामि प्रविशावः प्रविशामः प्रविश्ये प्रविश्यावहे प्रविश्यामहे प्रविशसि प्रविशथः प्रविशथ प्रविश्यसे प्रविश्येथे प्रविश्यध्वे प्रविशति प्रविशतः प्रविशन्ति प्रविश्यते प्रविश्येते प्रविश्यन्ते प्राविशम् प्राविशाव प्राविशाम प्राविश्ये प्राविश्यावहि प्राविश्यामहि प्राविशः प्राविशतम् प्राविशत ||प्राविश्यथाः प्राविश्येथाम् प्राविश्यध्वम् प्राविशत् प्राविशताम् प्राविशन् प्राविश्यत प्राविश्येताम् प्राविश्यन्त प्रविशेयम् प्रविशेव- प्रविशेम । प्रविश्येय प्रविश्येवहि . प्रविश्येमहि प्रविशेः प्रविशेतम् प्रविशेत ॥प्रविश्येथाः प्रविश्येयाथाम् प्रविश्येध्वम् प्रविशेत् प्रविशेताम् प्रविशेयुः प्रविश्येत प्रविश्येयाताम् प्रविश्येरन् . प्रविशानि प्रविशाव प्रविशाम प्रविश्यै प्रविश्यावहै प्रविश्यामहै प्रविश प्रविशतम् प्रविशत प्रविश्यस्व प्रविश्येथाम् प्रविश्यध्वम् प्रविशतु प्रविशताम् प्रविशन्तु |प्रविश्यताम् प्रविश्येताम् प्रविश्यन्ताम्