________________
चिन्तन हैम संस्कृत धातु रूप को १६६ इष् (इच्छ्) गण-६ पस्मै
इच्छामि
इच्छसि
इच्छति
इच्छावः
इच्छथः
इच्छतः
ऐच्छम् ऐच्छाव
ऐच्छ:
ऐच्छत्
इच्छेयम्
इच्छे:
कर्तर
पृच्छ
(पृच्छतु
इच्छेव
इच्छेतंम्
इच्छेताम्
इच्छेत्
इच्छानि
|इच्छ
इच्छतु
१६७ प्रच्छ् (पृच्छ) गण-६
ऐच्छाम
ऐच्छतम् ऐच्छत
ऐच्छताम् ऐच्छन्
इच्छेम
इच्छेत
इच्छेयुः
६२७.
इच्छा करना
इच्छाव
इच्छतम्
इच्छताम्
इच्छामः
इष्ये
इच्छथ इष्यसे
इच्छन्ति
इष्यते
ऐष्ये
ऐष्यथाः
ऐष्यत
| इष्येय
पृच्छाव पृच्छाम
पृच्छतम् पृच्छत पृच्छताम् पृच्छन्तु
इष्येथाः
इष्येत
इष्यै
कर्मणि
इच्छाम
इच्छत इष्यस्व
इच्छन्तु
इष्यताम्
पस्मै. पूछवं, प्रश्न २वो.
पूछना, प्रश्न करना
याव
इष्यामहे
इष्येथे
इष्यध्वे
इष्येते इष्यते
ऐष्यावहि
ऐष्यामहि
ऐष्येथाम् ऐष्यध्वम् ऐष्येताम् ऐष्यन्त
इष्येवहि इष्येमहि
इष्येयाथाम् इष्येध्वम्
इष्येयाताम् इष्येरन्
८९
याव इष्यामहै
इष्येथाम्
इष्येताम्
पृच्छ्यामहे
पृच्छामि पृच्छावः पृच्छसि
पृच्छामः पृच्छ्ये पृच्छ्यावहे पृच्छ्थ पृच्छ्यसे पृच्छयेथे
पृच्छथः
पृच्छ्यध्वे
पृच्छति M
पृच्छतः
अपृच्छम्
अपृच्छः
अपृच्छत्
पृच्छन्ति पृच्छ्यते पृच्छ्येते पृच्छ्यन्ते अपृच्छाव अपृच्छाम अपृच्छ्ये अपृच्छ्यावहि अपृच्छ्यामहि अपृच्छतम् अपृच्छत अपृच्छ्यथाः अपृच्छ्येथाम् अपृच्छ्यध्वम् अपृच्छताम् अपृच्छन् अपृच्छ्यत अपृच्छ्येताम् अपृच्छ्यन्त पृच्छेयम् पृच्छेव पृच्छेम पृच्छ्येय पृच्छ्येवहि पृच्छ्येमहि पृच्छेः पृच्छेतम् पृच्छेत पृच्छेत् पृच्छेताम् पृच्छेयुः पृच्छानि
पृच्छ्येथाः पृच्छ्येयाथाम् पृच्छ्येध्वम् (पृच्छ्येत पृच्छ्येयाताम् पृच्छ्येरन् पृच्छयै पृच्छ्यावहै पृच्छ्यामहै पृच्छ्यस्व पृच्छ्येथाम् पृच्छ्यध्वम् पृच्छ्यताम् पृच्छ्येताम् पृच्छ्यन्ताम्
इष्यध्वम्
इष्यन्ताम्