________________
८८
|१६४ स्फुद् गण-६ पस्मै डूटयुं, जीसपुं.
फूटना, खीलना
स्फुटामि
स्फुटसि
स्फुटति
अस्फुटम्
| अस्फुटः
अस्फुटत्
स्फुटेयम्
स्फुटेः
स्फुटेत्
स्फुटानि
स्फुट
स्फुटतु
१६५ स्फुर्
कर्तर
स्फुर
स्फुरतु
चिन्तन हैम संस्कृत धातु रूप कोश
स्फुटावः
स्फुटामः स्फुट्ये
स्फुटथ: स्फुटथ स्फुटयसे
स्फुटतः
स्फुटति स्फुटयते
स्फुटाव स्फुटाम
स्फुटतम् स्फुटत स्फुटताम्
अस्फुटाव
अस्फुटाम अस्फुट्ये अस्फुट्यावहि अस्फुट्यामहि अस्फुटतम् अस्फुटत अस्फुट्यथाः अस्फुट्येथाम् अस्फुट्यध्वम् अस्फुटताम् अस्फुटन् अस्फुटयत अस्फुट्येताम् अस्फुट्यन्त स्फुटेव स्फुटेम स्फुटयेय स्फुट्येवहि स्फुटयेमहि स्फुटेम् स्फुटे स्फुट्येथाः स्फुट्येयाथाम् स्फुट्येध्वम् स्फुटेताम् स्फुटेयुः स्फुट्येत स्फुट्येयाताम् स्फुट्येरन् स्फुटयै स्फुट्यावहै स्फुट्यामहै
कर्मणि
स्फुट्यावहे स्फुट्यामहे. स्फुटयेथे • स्फुटयध्वे स्फुटयेते स्फुटयन्ते
स्फुरावः
स्फुरामि स्फुरसि स्फुरथः
स्फुरति
स्फुरतः
स्फुंट्यस्व स्फुट्येथाम् स्फुटयध्वम् स्फुटन्तु स्फुट्यताम् स्फुट्येताम् स्फुट्यन्ताम्
गण-६ पस्मै. टुर, इरवु, पj.
स्फूरना, कम्पना, स्फुरायमान होना
स्फूर्यामहे
. स्फूर्यध्वे स्फूर्यन्ते अस्फूर्यावहि अस्फूर्यामहि
अस्फुरम् अस्फुराव अस्फुराम अस्फू
अस्फुरः
अस्फुरत्
स्फुरेयम्
स्फुरेः
अस्फुरतम् अस्फुरत अस्फूर्यथाः अस्फूर्येथाम् अस्फूर्यध्वम् अस्फुरताम् अस्फुरन् अस्फूर्यत स्फुरेव स्फुरेम स्फूर्येय स्फुरेतम् स्फुरेत स्फूर्येथाः स्फुरेत् स्फुरेताम् स्फुरेयुः स्फूर्येत स्फुराणि स्फुराव स्फुराम स्फूर्यै स्फुरतम् स्फुरत स्फूर्यस्व स्फुरताम् स्फुरन्तु स्फूर्यताम् स्फूर्येताम्
अस्फूर्येताम् अस्फूर्यन्त स्फूर्येवहि स्फूर्येमहि स्फूर्येयाथाम् स्फूर्येध्वम् स्फूर्येयाताम् स्फूर्येरन् . स्फूर्यावहै स्फूर्याम
स्फूर्येथाम् स्फूर्यध्वम्
स्फूर्यन्ताम्
स्फुरामः स्फूर्ये स्फूर्यावहे स्फुरथ स्फूर्यसे: स्फूर्येथे स्फुरन्ति स्फूर्यते स्फू