________________
८७
चिन्तन हैम संस्कृत धातु रूप कोश १६२ उद् + सृज् गण-६ पस्मै. त्या२यो.
त्याग करना
कर्तरि
कर्मणि उत्सृजामि उत्सृजावः उत्सृजामः | उत्सृज्ये उत्सृज्यावहे उत्सृज्यामहे उत्सृजसि उत्सृजथः उत्सृजथ उत्सृज्यसे उत्सृज्येथे उत्सृज्यध्वे उत्सृजति उत्सृजतः उत्सृजन्ति उत्सृज्यते उत्सृज्येते उत्सृज्यन्ते उदसृजम् उदसृजाव उदसृजाम उदसृज्ये उदसृज्यावहि उदसृज्यामहि उदसृजः उदसृजतम् उदसृजत ||उदसृज्यथाः उदसृज्येथाम् उदसृज्यध्वम् उदसृजत् उदसृजताम् उदसृजन् ||उदसृज्यत उदसृज्येताम् उदसृज्यन्त उत्सृजेयम् उत्सृजेव उत्सृजेम उत्सृज्येय उत्सृज्येवहि उत्सृज्येमहि उत्सृजेः उत्सृजेतम् उत्सृजेत उत्सृज्येथाः उत्सृज्येयाथाम् उत्सृज्यध्वम् उत्सृजेत् उत्सृजेताम् उत्सृजेयुः उत्सृज्येत उत्सृज्येयाताम् उत्सृज्येरन् उत्सृजानि उत्सृजाव उत्सृजाम |उत्सृज्य उत्सृज्यावहै उत्सृज्यामहै उत्सृज उत्सृजतम् उत्सृजत |उत्सृज्यस्व उत्सृज्येथाम् उत्सृज्यध्वम् उत्सृजतु उत्सृजताम् उत्सृजन्तु उत्सृज्यताम् उत्सृज्येताम् उत्सृज्यन्ताम् १६३ स्पृश् गण-६ पस्मै, स्पर्श ४२यो, 43.
स्पर्श करना, छूना
स्पृशामि स्पृशावः स्पृशामः स्पृश्ये स्पृश्यावहे स्पृश्यामहे स्पृशसि स्पृशथः स्पृशथ स्पृश्यसे स्पृश्येथे स्पृश्यध्वे स्पृशति स्पृशतः स्पृशन्ति स्पृश्यते स्पृश्येते स्पृश्यन्ते अस्पृशम् . अस्पृशाव अस्पृशाम अस्पृश्ये अस्पृश्यावहि अस्पृश्यामहि अस्पृशः अस्पृशतम् अस्पृशत ||अस्पृश्यथाः अस्पृश्येथाम् अस्पृश्यध्वम् अस्पृशत् अस्पृशताम् अस्पृशन् अस्पृश्यत अस्पृश्येताम् अस्पृश्यन्त स्पृशेयम् स्पृशेव स्पृशेम स्पृश्येय स्पृश्येवहि स्पृश्येमहि स्पृशेः स्पृशेतम् स्पृशेत ||स्पृश्येथाः स्पृश्येयाथाम् स्पृश्यध्वम् स्पृशेत् स्पृशेताम् स्पृशेयुः ||स्पृश्येत स्पृश्येयाताम् स्पृश्येरन् स्पृशानि स्पृशाव स्पृशाम स्पृश्यै स्पृश्यावहै स्पृश्यामहै स्पृश स्पृशतम् स्पृशत ||स्पृश्यस्व स्पृश्येथाम् स्पृश्यध्वम् स्पृशतु स्पृशताम् स्पृशन्तु स्पृश्यताम् स्पृश्येताम् स्पृश्यन्ताम्