________________
८६
कर्तरि
सृजसि
चिन्तन हैम संस्कृत धातु रूप कोश ६० सृज् गण-६ पस्मै. सन २j, स२४, २यपुं. सर्जन करना, रचना करना
कर्मणि सृजामि सृजावः सृजामः सृज्ये सृज्यावहे सृज्यामहे
सृजथः सृजथ ||सृज्यसे सृज्येथे सृज्यध्वे सृजति सृजतः सृजन्ति ||सृज्यते सृज्येते सृज्यन्ते असृजम् असृजाव असृजाम ॥असृज्ये असृज्यावहि असृज्यामहि असृजः असृजतम् असृजत ||असृज्यथाः असृज्येथाम् असृज्यध्वम् असृजत् असृजताम् असृजन् असृज्यत असृज्येताम् असृज्यन्त सृजेयम् सृजेव सृजेम सृज्येय सृज्येवहि सृज्येमहि सृजेः सृजेतम् सृजेत सृज्येथाः सृज्येयाथाम् सृज्येध्वम् सृजेत् सृजेताम् सृजेयुः सृज्येत सृज्येयाताम् सृज्येरन् सृजानि सृजाव सृजाम सृज्य. सृज्यावहै । सृज सृजतम् सृजत सृज्यस्व सृज्येथाम् सृज्यध्वम्
सृजताम् सृजन्तु सृज्यताम् सृज्येताम् सृज्यन्ताम् १६१ वि + सृज् गण-६ पस्मै. विसर्जन २.
_ विसर्जन करना
सृजतु
[ विसृजामि विसृजावः विसृजामः | विसृज्ये विसृज्यावहे विसृज्यामहे विसृजसि विसृजथः विसृजथ || विसृज्यसे विसृज्येथे विसृज्यध्वे विसृजति विसृजतः विसृजन्ति विसृज्यते विसृज्येते विसृज्यन्ते व्यसृजम् व्यसृजाव व्यसृजाम व्यसृज्ये व्यसृज्यावहि व्यसृज्यामहि व्यसृजः व्यसृजतम् व्यसृजत | व्यसृज्यथाः व्यसृज्येथाम् व्यसृज्यध्वम् व्यसृजत् व्यसृजताम् व्यसृजन् | व्यसृज्यत व्यसृज्येताम् व्यसृज्यन्त विसृजेयम् विसृजेव विसृजेम विसृज्येय विसृज्येवहि विसृज्येमहि विसृजेः विसृजेतम् विसृजेत विसृज्येथाः विसृज्येयाथाम् विसृज्येध्वम् विसृजेत् विसृजेताम् विसृजेयुः । विसृज्येत विसृज्येयाताम्विसृज्येरन् विसृजानि विसृजाव विसृजाम विसृज्यै विसृज्यावहै विसृज्यामहै विसृज विसृजतम् विसृजत | विसृज्यस्व विसृज्येथाम् - विसृज्यध्वम् | विसृजतु विसृजताम् विसृजन्तु, विसृज्यताम् विसृज्येताम् विसृज्यन्ताम्