________________
___ कर्तरि
मिलेयम्
चिन्तन हैम संस्कृत धातु रूप कोश १५८ मिल् . गण-६ पस्मै. भगj, भेट.
मिलना भेटना
कर्मणि मिलामि मिलावः मिलामः मिल्ये मिल्यावहे मिल्यामहे मिलसि मिलथः मिलथ मिल्यसे मिल्येथे मिल्यध्वे मिलति मिलतः मिलन्ति मिल्यते मिल्येते मिल्यन्ते अमिलम् । अमिलाव अमिलाम || अमिल्ये अमिल्यावहि अमिल्यामहि अमिलः अमिलतम् अमिलत || अमिल्यथाः अमिल्येथाम् अमिल्यध्वम् अमिलत् अमिलताम् . अमिलन् | अमिल्यत अमिल्येताम् अमिल्यन्त
मिलेव मिलेम मिल्येय मिल्येवहि मिल्येमहि मिलेः मिलेतम् मिलेत मिल्येथाः मिल्येयाथाम् मिल्येध्वम् मिलेत् मिलेताम् मिलेयुः मिल्येत मिल्येयाताम् मिल्येरन् मिलानि मिलाव मिलाम । || मिल्यै मिल्यावहै मिल्यामहै मिल मिलतम् मिलत.. | मिल्यस्व मिल्येथाम् मिल्यध्वम् मिलतु मिलताम् मिलन्तु मिल्यताम् मिल्येताम् मिल्यन्ताम् १५९ लिख् गण-६ | पस्मै. u.
- लिखना लिखामि लिखावः लिखामः लिख्ये लिख्यावहे लिख्यामहे लिखसि लिखथः . लिखथ लिख्यसे . लिख्येथे लिख्यध्वे लिखति लिखतः लिखन्ति ||लिख्यते लिख्येते लिख्यन्ते अलिखम् अलिखाव . अलिखाम अलिख्ये अलिख्यावहि अलिख्यामहि अलिखः अलिखतम् अलिखत | अलिख्यथाः अलिख्येथाम् अलिख्यध्वम् अलिखत् । अलिखताम् अलिखन् अलिख्यत अलिख्येताम् अलिख्यन्त लिखेयम् लिखेव लिखेम लिख्येय लिख्येवहि लिख्येमहि लिखेः लिखेतम् लिखेत |लिख्येथाः लिख्येयाथाम् लिख्येध्वम्
लिखेताम् लिखेयुः लिख्येत लिख्येयाताम् लिख्येरन् लिखानि लिखाव लिखाम लिख्य लिख्यावहै लिख्यामहै लिख लिखतम् लिखत लिख्यस्व लिख्येथाम् लिख्यध्वम्
लिखताम् लिखन्तु लिख्यताम् लिख्येताम् लिख्यन्ताम्
लिखेत्
लिखतु