________________
८४
१५६ दीप
चिन्तन हैम संस्कृत धातु रूप कोश गण-४ आत्म. ही५j, शोमg.
१५६
चमकना
कर्तरि
कर्मणि
दीप्ये दीप्यावहे दीप्यामहे दीप्ये. दीप्यावहे दीप्यामहे दीप्यसे . दीप्येथे दीप्यध्वेदीप्यसे दीप्येथे . दीप्यध्वे दीप्यते दीप्येते दीप्यन्ते ||दीप्यते दीप्येते दीप्यन्ते अदीप्ये अदीप्यावहि अदीप्यामहि अदीप्ये अदीप्यावहि अदीप्यामहि अदीप्यथाः अदीप्येथाम् अदीप्यध्वम् अदीप्यथाः अदीप्येथाम् अदीप्यध्वम् अदीप्यत अदीप्येताम् अदीप्यन्त अदीप्यत अदीप्येताम् अदीप्यन्त दीप्येय दीप्येवहि दीप्येमहि दीप्येय दीप्येवहि दीप्यमहि दीप्येथाः दीप्येयाथाम् दीप्येध्वम् ||दीप्येथाः दीप्येयाथाम् दीप्येध्वम् दीप्येत दीप्येयाताम् दीप्येरन् दीप्येत दीप्येयाताम् दीप्येरन् दीप्यै दीप्यावहै दीप्यामहै दीप्यै दीप्यावहै दीप्यामहैं दीप्यस्व दीप्येथाम् दीप्यध्वम् दीप्यस्व दीप्येथाम् दीप्यध्वम् दीप्यताम् दीप्येताम् दीप्यन्ताम् दीप्यताम् दीप्येताम् दीप्यन्ताम् १५७ युज गण-४ आत्म. योग्य डो. योग्य होना .
. युज्ये युज्यावहे युज्यामहे . युज्ये युज्यावहे युज्यामहे युज्यसे युज्येथे युज्यध्वे युज्यसे युज्येथे युज्यध्वे युज्यते युज्यते युज्यन्ते . युज्यते युज्यते युज्यन्ते अयुज्ये अयुज्यावहि अयुज्यामहि || अयुज्ये अयुज्यावहि अयुज्यामहि अयुज्यथाः अयुज्येथाम् अयुज्यध्वम् || अयुज्यथाः अयुज्येथाम् अयुज्यध्वम् अयुज्यत अयुज्यताम् अयुज्यन्त अयुज्यत अयुज्यताम् अयुज्यन्त युज्येय युज्येवहि युज्येमहि युज्येय युज्येवहि युज्येमहि युज्येथाः युज्येयाथाम् युज्येध्वम् || युज्येथाः युज्येयाथाम् युज्येध्वम् युज्येत युज्येयाताम् युज्येरन् युज्येत युज्येयाताम् युज्येरन् युज्य युज्यावहै युज्यामहै युज्यै युज्यावहै युज्यामहै युज्यस्व युज्येथाम् युज्यध्वम् युज्यस्व युज्येथाम् • युज्यध्वम् युज्यताम् युज्येताम् युज्यन्ताम् । ॥ युज्यताम् युज्येताम् युज्यन्ताम्