________________
८३
चिन्तन हैम संस्कृत धातु रूप कोश १५४ मन् - गण-४ आत्म. भान.
.
मानना
___ कर्तरि
कर्मणि मन्ये मन्यावहे मन्यामहे मन्ये मन्यावहे मन्यामहे मन्यसे मन्येथे मन्यध्वे मन्यसे मन्येथे _ मन्यध्वे मन्यते . मन्येते मन्यन्ते मन्यते मन्येते मन्यन्ते अमन्ये अमन्यावहि अमन्यामहि || अमन्ये अमन्यावहि अमन्यामहि अमन्यथाः अमन्येथाम् अमन्यध्वम् ॥ अमन्यथाः अमन्येथाम् अमन्यध्वम् अमन्यत अमन्येताम् अमन्यन्त अमन्यत अमन्येताम् अमन्यन्त मन्येय मन्येवहि मन्येमहि मन्येय मन्येवहि मन्येमहि मन्येथाः मन्येयाथाम् मन्येध्वम् । | मन्येथाः मन्येयाथाम् मन्येध्वम् मन्येत मन्येयाताम् मन्येरन् मन्येत मन्येयाताम् मन्येरन् मन्यै मन्यावहै मन्यामहै मन्यै. मन्यावहै मन्यामहै मन्यस्व मन्येथाम् मन्यध्वम् | मन्यस्व मन्येथाम् मन्यध्वम् मन्यताम् मन्येताम् मन्यन्ताम् . मन्यताम् मन्येताम् मन्यन्ताम् १५५ विद् गण-४ आत्म. विद्यमान डोj खो.
____ विद्यमान होना, होना विद्ये विद्यावहे विद्यामहे विद्ये . विद्यावहे विद्यामहे विद्यसे. विद्येथे विद्यध्वे || विद्यसे विद्येथे विद्यध्वे विद्यते विद्यते विद्यन्ते विद्यते विद्येते विद्यन्ते अविद्ये अविद्यावहि अविद्यामहि अविद्ये अविद्यावहि अविद्यामहि अविद्यथाः अविद्येथाम् अविद्यध्वम् अविद्यथाः अविद्येथाम् अविद्यध्वम् अविद्यत अविद्येताम् अविद्यन्त अविद्यत अविद्येताम् अविद्यन्त विद्येय विद्येवहि विद्येमहि विद्येय विद्येवहि विद्येमहि विद्येथाः विद्येयाथाम् विद्यध्वम् |विद्येथाः विद्येयाथाम् विद्यध्वम् विद्येत. विद्येयाताम् विद्येरन् विद्येत विद्येयाताम् विद्येरन् विद्यैः विद्यावहै विद्यामहै विद्यै विद्यावहै विद्यामहै विद्यस्व विद्येथाम् विद्यध्वम् विद्यस्व विद्येथाम् विद्यध्वम् विद्यताम् विद्येताम् विद्यन्ताम् ॥विद्यताम् विद्येताम् विद्यन्ताम्