________________
८२
.
. कमाण
चिन्तन हैम संस्कृत धातु रूप कोश युध् गण-४ आत्म. युद्ध ४२.
युद्ध करना कर्तरि
कर्मणि युध्ये युध्यावहे युध्यामहे युध्ये युध्यावहे युध्यामहे युध्यसे युध्येथे युध्यध्वे युध्यसे युध्येथे युध्यध्वे युध्यते युध्येते युध्यन्ते युध्यते युध्येते . युध्यन्ते अयुध्ये अयुध्यावहि अयुध्यामहि |अयुध्ये अयुध्यावहि अयुध्यामहि अयुध्यथाः अयुध्येथाम् अयुध्यध्वम् ||अयुध्यथाः अयुध्येथाम् अयुध्यध्वम् अयुध्यत अयुध्येताम् अयुध्यन्त अयुध्यत अयुध्येताम् अयुध्यन्त . युध्येय युध्येवहि युध्येमहि । युध्येय युध्येवहि युध्येमहि युध्येथाः युध्येयाथाम् युध्येध्वम् युध्येथाः युध्येयाथाम् युध्येध्वम् युध्येत युध्येयाताम् युध्येरन् युध्येत युध्येयाताम् युध्येरन् युध्यै युध्यावहै युध्यामहै युध्यै युध्यावहै युध्यामहै युध्यस्व युध्येथाम् युध्यध्वम् युध्यस्व युध्येथाम् युध्यध्वम् युध्यताम् युध्येताम् युध्यन्ताम् युध्यताम् युध्येताम् युध्यन्ताम् । १५३ अनु + रुध् गण-४ आत्म. ७j, मान, तामे थ'.
इच्छना, मानना अनुरुध्ये अनुरुध्यावहे अनुरुध्यामहे || अनुरुध्ये . अनुरुध्यावहे अनुरुध्यामहे अनुरुध्यसे अनुरुध्येथे अनुरुध्यध्वे | अनुरुध्यसें अनुरुध्येथे 'अनुरुध्यध्वे अनुरुध्यते अनुरुध्येते अनुरुध्यन्ते । अनुरुध्यते अनुरुध्येते . अनुरुध्यन्ते अन्वरुध्ये अन्वरुध्यावहि अन्वरुध्यामहि अन्वरुध्ये अन्वरुध्यावहि अन्वरुध्यामहि अन्वरुध्यथाः अन्वरुध्येथाम् अन्वरुध्यध्वम् अन्वरुध्यथाः अन्वरुध्येथाम् अन्वरुध्यध्वम् अन्वरुध्यत अन्वरुध्येताम् अन्वरुध्यन्त | अन्वरुध्यत अन्वरुध्येताम् अन्वरुध्यन्त अनुरुध्येय अनुरुध्येवहि अनुरुध्येमहि || अनुरुध्येय अनुरुध्येवहि अनुरुध्येमहि अनुरुध्येथाः अनुरुध्येयाथाम् अनुरुध्येध्वम् || अनुरुध्येथाः अनुरुध्येयाथाम् अनुरुध्येध्वम् अनुरुध्येत अनुरुध्येयाताम् अनुरुध्येरन् अनुरुध्येत अनुरुध्येयाताम् अनुरुध्येरन् अनुरुध्यै अनुरुध्यावहै अनुरुध्यामहै | अनुरुध्यै अनुरुध्यावहै अनुरुध्यामहै अनुरुध्यस्व अनुरुध्येथाम् अनुरुध्यध्वम् || अनुरुध्यस्व अनुरुध्येथाम् अनुरुध्यध्वम् अनुरुध्यताम् अनुरुध्येताम् अनुरुध्यन्ताम् अनुरुध्यताम् अनुरुध्येताम् अनुरुध्यन्ताम्