________________
९३
चिन्तन हैम संस्कृत धातु रूप कोश १७३ दिश् .. गण-६ | उभय माहेश २वो, पताव.
आदेश करना, बताना कर्मणि
कर्तरि मुच्ये मुच्यावहे मुच्यामहे ॥दिशामि दिशावः दिशामः मुच्यसे मुच्येथे मुच्यध्वे दिशसि दिशथः दिशथ मुच्यते मुच्येते मुच्यन्ते दिशति दिशतः दिशन्ति अमुच्ये अमुच्यावहि अमुच्यामहि || अदिशम् अदिशाव अदिशाम अमुच्यथाः अमुच्येथाम् अमुच्यध्वम् | अदिशः अदिशतम् अदिशत अमुच्यत अमुच्येताम् अमुच्यन्त । अदिशत् अदिशताम् अदिशन् मुच्येय मुच्येवहि मुच्येमहि दिशेयम् दिशेव दिशेम मुच्येथाः मुच्येयाथाम् मुच्येध्वम् । | दिशेः दिशेतम् दिशेत मुच्येत मुच्येयाताम् मुच्येरन् . | दिशेत् दिशेताम् दिशेयुः मुच्यै मुच्यावहै मुच्यामहै | दिशानि दिशाव दिशाम मुच्यस्व मुच्येथाम् मुच्यध्वम् || दिश .. दिशतम् दिशत मुच्यताम् मुच्येताम्' मुच्यन्ताम् ॥ दिशतु दिशताम् दिशन्तु १७४ आ + दिश् गण-६ उभय माहेश ६२यो, धुम ३२यो.
आदेश देना, हुकम करना . सिच्ये सिच्यावहे सिच्यामहे | आदिशामि आदिशावः आदिशामः सिच्यसे सिच्येथे । सिच्यध्वे | आदिशसि आदिशथः आदिशथ सिच्यते सिच्येते सिच्यन्ते । | आदिशति आदिशतः आदिशन्ति असिच्ये असिच्यावहि असिच्यामहि आदिशम् आदिशाव आदिशाम असिच्यथाः असिच्येथाम् असिच्यध्वम् || आदिशः आदिशतम् आदिशत असिच्यत असिच्येताम् असिच्यन्त || आदिशत् आदिशताम् आदिशन् सिच्येय सिच्येवहि सिच्येमहि । [ आदिशेयम् आदिशेव . आदिशेम सिच्येथाः सिच्येयाथाम् सिच्येध्वम् । आदिशेः आदिशेतम् आदिशेत सिच्येत सिच्येयाताम् सिच्येरन् । | आदिशेत् आदिशेताम् आदिशेयुः सिच्यै सिच्यावहै सिच्यामहै [ आदिशानि आदिशाव आदिशाम सिच्यस्व सिच्येथाम् सिच्यध्वम् । || आदिश आदिशतम् आदिशत सिच्यताम् सिच्येताम् सिच्यन्ताम् । | आदिशतु आदिशताम् आदिशन्तु