________________
९४
चिन्तन हैम संस्कृत धातु रूप कोश
कतार
कर्मणि
दिशे दिशावहे दिशामहे ॥दिश्ये दिश्यावहे दिश्यामहे दिशसे दिशेथे दिशध्वे |दिश्यसे दिश्येथे दिश्यध्वे दिशते दिशेते दिशन्ते दिश्यते दिश्यते दिश्यन्ते अदिशे अदिशावहि अदिशामहि अदिश्ये अदिश्यावहि अदिश्यामहि अदिशथाः अदिशेथाम् अदिशध्वम् | अदिश्यथाः अदिश्येथाम् अदिश्यध्वम् अदिशत अदिशेताम् अदिशन्त अदिश्यत अदिश्येताम् अदिश्यन्त दिशेय दिशेवहि दिशेमहि दिश्येय दिश्येवहि दिश्येमहि दिशेथाः दिशेयाथाम् दिशेध्वम् | दिश्येथाः दिश्येयाथाम् दिश्यध्वम् दिशेत दिशेयाताम् दिशेरन् । दिश्येत दिश्येयाताम् दिश्येरन् दिशै दिशावहै दिशामहै दिश्य दिश्यावहै दिश्यामहै दिशस्व दिशेथाम् दिशध्वम् दिश्यस्व दिश्येथाम् दिश्यध्वम् दिशताम् दिशेताम् दिशन्ताम् ॥दिश्यताम् दिश्येताम् दिश्यन्ताम् । । । ।
आदिशे आदिशावहे आदिशामहे आदिश्ये आदिश्यावहे आदिश्यामहे आदिशसे आदिशेथे आदिशध्वे आदिश्यसे आदिश्येथे आदिश्यध्वे आदिशते आदिशेते आदिशन्ते आदिश्यते आदिश्यते . आदिश्यन्ते आदिशे आदिशावहि आदिशामहि आदिश्ये आदिश्यावहि आदिश्यामहि आदिशथाः आदिशेथाम् आदिशध्वम् ||आदिश्यथाः आदिश्येथाम् आदिश्यध्वम् आदिशत आदिशेताम् आदिशन्त आदिश्यत आदिश्येताम् आदिश्यन्त आदिशेय आदिशेवहि आदिशेमहि आदिश्येय आदिश्येवहि आदिश्येमहि आदिशेथाः आदिशेयाथाम्आदिशेध्वम् ||आदिश्येथाः आदिश्येयाथाम्आदिश्येध्वम् आदिशेत आदिशेयाताम् आदिशेरन् आदिश्येत आदिश्येयाताम् आदिश्येरन् आदिशै आदिशावहै आदिशामहै आदिश्यै आदिश्यावहै आदिश्यामहै आदिशस्व आदिशेथाम् आदिशध्वम् |आदिश्यस्व आदिश्येथाम् आदिश्यध्वम् आदिशताम् आदिशेताम् आदिशन्ताम् आदिश्यताम् आदिश्येताम् आदिश्यन्ताम्