________________
चिन्तन हैम संस्कृत धातु रूप कोश
१७५ उप + दिश् गण-६ उभय उपदेश ४२वो.
उपदेश करना
कर्तर
कर्मणि
उपदिशामः उपदिश्ये
उपदिश्यावहे उपदिश्यामहे
उपदिशामि उपदिशावः उपदिशसि उपदिशथः उपदिशथ उपदिश्यसे उपदिश्येथे उपदिश्यध्वे उपदिशति उपदिशतः उपदिशन्ति उपदिश्यते उपदिश्येते उपदिश्यन्ते उपादिशम् उपादिशाव उपादिशाम उपादिश्यशे उपादिश्यावहि उपादिश्यामहि उपादिशः उपादिशतम् उपादिशत उपादिश्यथाः उपादिश्येथाम् उपादिश्यध्वम् उपादिशत् उपादिशताम् उपादिशन् उपादिश्यत उपादिश्येताम् उपादिश्यन्त उपदिशेयम् उपदिशेव उपदिशेम उपदिश्येय उपदिश्येवहि उपदिश्येमहि उपदिशेः उपदिशेतम् उपदिशेत उपदिश्येथाः उपदिश्येयाथाम् उपदिश्येध्वम् उपदिशेत् उपदिशेताम् उपदिशेयुः उपदिश्येत उपदिश्येयाताम् उपदिश्येरन् उपदिशानि उपदिशाव उपदिशाम उपदिश्यै उपदिश्यावहै उपदिश्यामहै उपदिशतम् उपदिशत उपदिश्यस्व उपदिश्येथाम् उपदिश्यध्वम् उपदिशतु उपदिशताम् उपदिशन्तु उपदिश्यताम् उपदिश्येताम् उपदिश्यन्ताम्
उपदिश
उपदिशे उपदिशावहे उपदिशामहे उपदिशसे उपदिशेथे उपदिशध्वे उपदिशते उपदिशेतें उपदिशन्ते
उपादि उपादिशावहि उपादिशामहि | उपादिशथाः उपादिशेथाम् उपादिशध्वम् उपादिशत् उपादिशेताम् उपादिशन्त उपदिशेय उपदिशेवहि उपदिशेमहि उपदिशेथाः उपदिशेयाथाम् उपदिशेध्वम् उपदिशेत उपदिशेयाताम् उपदिशेरन्
उपदिशै
उपदिशावहै उपदिशामहै | उपदिशस्व उपदिशेथाम् उपदिशध्वम् उपदिशताम् उपदिशेताम् उपदिशन्ताम्
९५
卐懷 卐 卐 卐