________________
८०
१४९ | लुप्
लुप्यामि
लुप्यसि
लुप्यति
गण-४ पस्मै. सोपाई धुं, मुंआ
लुप्त होना, मुरझा जाना
कर्तर
लुप्यावः
लुप्यथः
लुप्यतः
अलुप्यम् अलुप्याव
| अलुप्यः
अलुप्यत्
लुप्येयम्
लुप्येः
लुप्येत्
लुप्यानि
लुप्य
लुप्यतु
जायेय
जायेथाः
जायेत
चिन्तन हैम संस्कृत धातु रूप कोश
धुं.
लुप्याव
लुप्यतम्
लुप्यताम्
अलुप्याम अलुप्ये
अलुप्यावहि अलुप्यामहि
अलुप्यतम् अलुप्यत अलुप्यथाः अलुप्येथाम् अलुप्यध्वम् अलुप्यताम् अलुप्यन् अलुप्यतः अलुप्येताम् अलुप्यन्त
लुप्येव लुप्येम लुप्येय
लुप्येतम्
लुप्येताम्
लुप्यामः लुप्ये
लुप्यथ लुप्यसे
लुप्यन्ति लुप्यते
जाये
जायाव
जायसे जायेथे
जायते
जायेते
(अजाये
लुप्येत लुप्येथाः
लुप्येयुः
लुप्येत
जायामहे
जाये
जायध्वे
जायसे
जायन्ते जायते
अजायावहि अजायामहि अजाये
अजायथाः अजायेथाम् अजायध्वम् अजायथाः
अजायत अजायेताम् अजायन्त अजायत
जायै जायस्व जायेथाम् (जायताम् जायेताम्
१५० जन् (जा) गण-४ आत्म. ४न्मधुं उत्पन्न थधुं.
जन्म लेना, उत्पन्न होना
कर्मणि
लुप्यावहे
लुप्यामहे
लुप्येथे
लुप्यध्वे
लुप्येते लुप्यन्ते
जायेवहि जाहि जायेय
जायेयाथाम् जायेध्वम्
जायेथाः
जायेयाताम् जायेरन्
जायेत
जाया है
जायाम है
जायै
लुप्याम लुप्यै
लुप्यावहै लुप्यामहै
लुप्यत लुप्यस्व
लुप्येथाम्
लुप्यन्तु लुप्यताम् लुप्येताम्
लुप्येवहि लुप्येमहि लुप्येयाथाम् लुप्येध्वम्
लुप्येयाताम् लुप्येरन्
जायाव
येथे
जायेते
लुप्यध्वम्
लुप्यन्ताम्
जायध्वम्
जायस्व
जायेथाम्
जायन्ताम् (जायताम् जायेताम्
जायामहे
जायध्वे
जायन्ते
अजायावहि अजायामहि
अजायेथाम् अजायध्वम् अजायेताम् अजायन्त
जायेवहि जायेमहि
जायेयाथाम् जायेध्वम्
जायेयाताम् जायेरन् -
जाया है
जाया है
जायध्वम्
जायन्ताम्