________________
कर्तरि
चिन्तन हैम संस्कृत धातु रूप कोश १४७ अभि + द्रुह गण-४ पस्मै. होड ४२वो.
द्रोह करना
कर्मणि अभिद्रुह्यामि अभिद्रुह्यावः अभिद्रुह्यामः अभिद्रुह्ये अभिद्रुह्यावहे अभिद्रुह्यामहे | अभिद्रुह्यसि. अभिद्रुह्यथः अभिद्रुह्यथ || अभिद्रुह्यसे अभिद्रुह्येथे अभिद्रुह्यध्वे अभिद्रुह्यति अभिद्रुह्यतः अभिद्रुह्यन्ति अभिद्रुह्यते अभिद्रुह्येते अभिद्रुह्यन्ते अभ्यद्रुह्यम् अभ्यद्रुह्याव अभ्यद्रुह्याम अभ्यद्रुह्ये अभ्यद्रुह्यावहि अभ्यद्रुह्यामहि अभ्यद्रुह्यः अभ्यगृह्यतम् अभ्यद्रुह्यत | अभ्यद्रुह्यथाः अभ्यद्रुह्येथाम् अभ्यगृह्यध्वम् अभ्यद्रुह्यत् · अभ्यद्रुह्यताम् अभ्यद्वान् अभ्यद्रुह्यत अभ्यद्रुह्येताम् अभ्यगृह्यन्त अभिद्रुह्येयम् अभिद्रुह्येव अभिट्ठोम || अभिद्रुह्येय अभिद्रुह्येवहि अभिट्ठोमहि अभिद्रुह्येः अभिद्रुह्येतम् अभिद्रुह्येत | अभिद्रुह्येथाः अभिद्रुह्येयाथाम् अभिद्रुह्येध्वम् अभिद्रुह्येत् अभिद्रुह्येताम् अभिद्रुह्येयुः । अभिद्रुह्येत अभिद्रुह्येयाताम् अभिट्ठोरन् अभिद्रुह्याणि अभिद्रुह्याव अभिद्रुह्याम अभिद्रुह्ये अभिद्रुह्यावहै अभिद्रुह्यामहै अभिद्रुह्य अभिद्रुह्यतम् अभिद्रुह्यत || अभिद्रुह्यस्व अभिद्रुह्येथाम् अभिद्रुह्यध्वम् अभिद्रुह्यतु अभिद्रुह्यताम् अभिद्रुह्यन्तु अभिद्रुह्यताम् अभिद्रुह्येताम् अभिद्रुह्यन्ताम् १४८ रुष्म ण-४ पस्मै. शेष ४२यो, गुस्सो पो.
रोष करना, गुस्सा करना
रुष्यामि रुष्यसि रुष्यति अरुष्यम् । अरुष्यः अरुष्यत् रुष्येयम्
रुष्याव: रुष्यामः रुष्ये रुष्यावहे रुष्यामहे रुष्यथः रुष्यथ रुष्यसे रुष्येथे । रुष्यध्वे रुष्यतः रुष्यन्ति |रुष्यते रुष्येते रुष्यन्ते अरुष्याव अरुष्याम अरुष्ये अरुष्यावहि अरुष्यामहि अरुष्यतम् अरुष्यत |अरुष्यथाः अरुष्येथाम् अरुष्यध्वम् अरुष्यताम् अरुष्यन् अरुष्यत अरुष्येताम् अरुष्यन्त रुष्येव रुष्येम रुष्येय रुष्येवहि रुष्येमहि रुष्येतम् रुष्येत ||रुष्येथाः रुष्येयाथाम् रुष्येध्वम् रुष्येताम् रुष्येयुः रुष्येत रुष्येयाताम् रुष्येरन् रुष्याव रुष्याम रुष्यै रुष्यावहै रुष्यामहै रुष्यतम् रुष्यत रुष्यस्व रुष्येथाम् रुष्यध्वम् रुष्यताम् रुष्यन्तु रुष्यताम् रुष्येताम् रुष्यन्ताम्
रुष्येः रुष्येत्
रुष्याणि
रुष्यतु