________________
७८
१४५
तृप्यसि
चिन्तन हैम संस्कृत धातु रूप कोश गण-४ पस्मै. तृप्त थy, मुश थयुं.
तृप्त होना, खुश होना कर्तरि
.. कर्मणि तृप्यामि तृप्यावः तृप्यामः । तृप्ये तृप्यावहे तृप्यामहे
तृप्यथः तृप्यथ तृप्यसे तृप्येथे तृप्यध्वे तृप्यति . तृप्यतः
तृप्यन्ति
तृप्यते तृप्येते .. तृप्यन्ते अतृप्यम् अतृप्याव अतृप्याम
अतृप्ये
अतृप्यावहि अतृप्यामहि अतृप्यः अतृप्यतम् अतृप्यत ||अतृप्यथाः अतृप्येथाम् अतृप्यध्वम् अतृप्यत् अतृप्यताम् अतृप्यन् अतृप्यत अतृप्यताम् अतृप्यन्त तृप्येयम् तृप्येव
तृप्येय तृप्येवहि तृप्येमहि तृप्येः तृप्येतम् तृप्येत ||तृप्येथाः तृप्येयाथाम् तृप्येध्वम् तृप्येत् तृप्येताम् तृप्येयुः तृप्येत तृप्येयाताम् तृप्येरन् तृप्याणि तृप्याव तृप्याम तृप्यै तृप्यावहै तृप्यामहै
तृप्यतम् तृप्यत तृप्यस्व तृप्येथाम् तृप्यध्वम् तृप्यतु तृप्यताम् तृप्यन्तु तृप्यताम् तृप्येताम् तृप्यन्ताम् १४६ द्रुह् गण-४ पस्मै. 5ोड ४२यो, भा२पानी ६२७॥ ४२वी.
द्रोह करना, मारनेकी इच्छा करना ,
तृप्येम
तृप्य
द्वह्यामि
द्रुह्यामः
द्रुह्यसि
द्रुह्यति
अद्रुह्यम् अद्रुह्यः अद्रुह्यत् द्रुह्येयम्
द्रुह्यावः द्रुह्यथः दृह्यतः अद्रुह्याव अद्रुह्यतम् अद्रुह्यताम् द्रुह्येव द्रुह्येतम् द्रुह्येताम् द्रुह्याव द्रुह्यतम् द्रुह्यताम्
द्रुह्यथ द्रुह्यन्ति अद्रुह्याम अद्रुह्यत अद्रुह्यन् द्रुह्येम द्रुह्येत गुह्येयुः द्रुह्याम द्रुह्यत द्रुह्यन्तु
द्रुह्ये द्वह्यावहे द्रुह्यामहे द्रुह्यसे द्रुह्येथे द्रुह्यध्वे
द्रुह्येते द्वह्यन्ते (अद्रुह्ये अद्रुह्यावहि अद्रुह्यामहि
अद्रुह्यथाः अद्रुह्येथाम् अद्रुह्यध्वम् | अद्रुह्यत अद्रुह्येताम् अद्रुह्यन्त द्रुह्येय द्रुह्येवहि द्रुह्येमहि | द्रुह्येथाः द्रुह्येयाथाम् द्रुह्येध्वम् ॥ द्रुह्येत द्रुह्येयाताम् गुह्येरन् द्रुह्यावहै
..ह्यामहै द्रुह्यस्व द्रुह्येथाम् द्वह्यध्वम् द्रुह्यताम् द्रुह्येताम् द्रुह्यन्ताम्
द्वोः
द्रुह्येत्
द्रुह्याणि
द्रुह्य द्रुह्यतु