________________
७७
चिन्तन हैम संस्कृत धातु रूप कोश १४३ सम् + ऋगण-४ | पस्मै. समृद्ध थy, q५j, मामा थ. ।
समृद्ध होना, बढना, आझाद होना कर्तरि
कर्मणि समृध्यामि समृध्यावः समृध्यामः || समृध्ये समृध्यावहे समृध्यामहे समृध्यसि समृध्यथः समृध्यथ | समृध्यसे समृध्येथे समृध्यध्वे समृध्यति समृध्यतः समृध्यन्ति समृध्यते समृध्येते समृध्यन्ते समाय॑म् समााव समााम | | समायें समाावहि समाामहि समाय॑ः . समाय॑तम् समाय॑तः || समायथाः समाध्येथाम् समाय॑ध्वम् समाय॑त् समाय॑ताम् समाय॑न् | समाऱ्यात समाय॒ताम् समाय॑न्त समृध्येयम् समृध्येव समृध्येम समृध्येय समृध्येवहि समृध्येमहि समृध्येः समृध्येतम् समृध्येत | समृध्येथाः समृध्येयाथाम् समृध्येध्वम् समृध्येत् समृध्येताम् समृध्येयुः । || समृध्येत समृध्येयाताम् समृध्येरन् समृध्यानि समृध्याव समृध्याम समृध्यै समृध्यावहै समृध्यामहै समृध्य समृध्यतम् समृध्यत | समृध्यस्व समृध्येथाम् समृध्यध्वम् समृध्यतु ____ समृध्यताम् समृध्यन्तु समृध्यताम् समृध्येताम् समृध्यन्ताम् १४४ शुष गण-४ पस्मै. सुआपुं, सुई ४पुं.
सुखना, सूक जाना
शुष्यामि शुष्यावः शुष्यामः ||शुष्ये । शुष्यावहे शुष्यामहे शुष्यसि । शुष्यथः . शुष्यथ शुष्यसे शुष्येथे शुष्यध्वे शुष्यति शुष्यतः . शुष्यन्ति शुष्यते शुष्येते शुष्यन्ते अशुष्यम् . अशुष्याव . अशुष्याम अशुष्ये अशुष्यावहि अशुष्यामहि अशुष्यः । अशुष्यतम् अशुष्यत अशुष्यथाः अशुष्येथाम् अशुष्यध्वम् अशुष्यत् ' अशुष्यताम् अशुष्यन् अशुष्यत अशुष्येताम् अशुष्यन्त शुष्येयम् शुष्येव . शुष्येम । ॥शुष्येय शुष्येवहि शुष्येमहि शुष्येः शुष्येतम् शुष्येत शुष्येथाः शुष्येयाथाम् शुष्येध्वम् शुप्येत् शुष्येताम् शुष्येयुः शुष्येत शुष्येयाताम् शुष्येरन् शुष्याणि शुष्याव
शुष्य शुष्यावहै शुष्यामहै शुष्यतम् शुष्यत शुष्यस्व शुष्येथाम् शुष्यध्वम् शुष्यतु शुष्यताम् शुष्यन्तु ||शुष्यताम् शुष्येताम् शुष्यन्ताम्
शुष्या
शुष्य
.