________________
५२
चिन्तन हैम संस्कृत धातु रूप कोश १०३ श्लाध् गण-१ आत्म. साधा ४२वी, quig..
प्रशंसा करना कर्तरि
कर्मणि श्लाघे , श्लाघावहे श्लाघामहे श्लाघ्ये श्लाघ्यावहे श्लाघ्यामहे श्लाघसे श्लाघेथे श्लाघध्वे श्लाघ्यसे श्लाघ्येथे श्लाघ्यध्वे श्लाघते श्लाघेते श्लाघन्ते । ||श्लाघ्यते श्लाघ्येते . श्लाघ्यन्ते अश्लाघे अश्लाघावहि अश्लाघामहि अश्लाघ्ये अश्लाघ्यावहि अश्लाघ्यामहि अश्लाघथाः अश्लाघेथाम् अश्लाघध्वम् | अश्लाघ्यथाः अश्लाघ्येथाम् अश्लाघ्यध्वम अश्लाघत अश्लाघेताम् अश्लाघन्त अश्लाघ्यत अश्लाघ्येताम् अश्लाघ्यन्त श्लाघेय श्लाघेवहि श्लाघेमहि ॥श्लाघ्येय श्लाघ्येवहि श्लाघ्येमहि श्लाघेथाः श्लाघेयाथाम् श्लाघेध्वम् ||श्लाघ्येथाः श्लाघ्येयाथाम् श्लाघ्येध्वम् श्लाघेत श्लाघेयाताम् श्लाघेरन् । श्लाघ्येत : श्लाघ्येयाताम् श्लाघ्येरन् श्लाघै श्लाघावहै श्लाघामहै । श्लाघ्यै श्लाघ्यावहै श्लाघ्यामहै श्लाघस्व श्लाघेथाम् श्लाघध्वम् श्लाघ्यस्व श्मध्येथाम् श्लाघ्यध्वम् श्लाघताम् श्लाघेताम् श्लाघन्ताम् श्लाघ्यताम् श्लाघ्येताम् श्लाघ्यन्ताम् १०४ लङ्घ गण-१ आत्म.] Airj, मीणा, GAधन ४२.
उल्लंघन करना
लो लङ्घावहे लक्षामहे लद्ध्ये लघ्यावहे लध्यामहे | लसे लजेथे लङ्घध्वे . लघ्यसे लयेथे ' लघ्यध्वे लङ्घते ल ते लवन्ते |लयते लयेते. लघ्यन्ते अलङ्के अलङ्घावहि अलङ्घामहि अलद्ध्ये अलघ्यावहि अलच्यामहि अलङ्घथाः अलङ्ग्रेथाम् अलङ्घध्वम् अलङ्घ्यथाः अलङ्घ्येथाम् अलङ्घ्यध्वम् अलङ्घत अलङ्केताम् अलङ्घन्त अलयत अलद्ध्येताम् अलङ्घ्यन्त लडेय लफेवहि ल महि लद्ध्येय लयेवहि लद्ध्येमहि लङ्ग्रेथाः लफेयाथाम् ल ध्वम् । |ल येथाः लध्येयाथाम् लध्येध्वम् लङ्केत लफेयाताम् लङ्घरन् लद्ध्येत लयेयाताम् लयेरन् लझे लक्षावहै लङ्घामहै लद्ध्यै लघ्यावहै. लघ्यामहै लङ्गस्व लङ्गेथाम् लङ्घध्वम् लध्यस्व लयेथाम् लघ्यध्वम् लङ्घताम् लङ्केताम् लङ्घन्ताम् लथ्यताम् लद्ध्येताम् लघ्यन्ताम्