________________
५१
चिन्तन हैम संस्कृत धातु रूप कोश १०१ प्र + यत् -गण-१Jआत्म. प्रयत्न ४२वो, भडेनत ४२वी.
प्रयत्न करना, महेनत करना, परिश्रम करना कर्तरि
कर्मणि प्रयते प्रयतावहे प्रयतामहे प्रयत्ये प्रयत्यावहे प्रयत्यामहे प्रयतसे प्रयतेथे प्रयतध्वे |प्रयत्यसे प्रयत्येथे प्रयत्यध्वे प्रयतते प्रयतेते प्रयतन्ते । प्रयत्यते प्रयत्येते प्रयत्यन्ते प्रायते प्रायतावहि प्रायतामहि प्रायत्ये प्रायत्यावहि प्रायत्यामहि प्रायतथाः प्रायतेंथाम् प्रायतध्वम् प्रायत्यथाः प्रायत्येथाम् प्रायत्यध्वम् प्रायतत प्रायतेताम् प्रायतन्त प्रायत्यत प्रायत्येताम् प्रायत्यन्त प्रयतेय प्रयतेवहि प्रयतेमहि प्रयत्येय प्रयत्येवहि प्रयत्येमहि प्रयतेथाः प्रयतेयाथाम् प्रयतेध्वम् || प्रयत्येथाः प्रयत्येयाथाम् प्रयत्येध्वम् प्रयतेत प्रयतेयाताम् प्रयतेरन् प्रयत्येत प्रयत्येयाताम् प्रयत्येरन् प्रयतै प्रयतावहै. प्रयतामहै . प्रयत्यै प्रयत्यावहै प्रयत्यामहै प्रयतस्व प्रयतेथाम् प्रयतध्वम् । |प्रयत्यस्व प्रयत्येथाम् प्रयत्यध्वम् प्रयतताम् प्रयतेताम् प्रयतन्ताम् | प्रयत्यताम् प्रयत्येताम् प्रयत्यन्ताम् १०२ शिक्ष गण-१ आत्म. शीuj.
सीखना शिक्षे शिक्षावहे शिक्षामहे शिक्ष्ये शिक्ष्यावहे शिक्ष्यामहे शिक्षसे शिक्षेथे शिक्षध्वे ||शिक्ष्यसे शिक्ष्येथे शिक्ष्यध्वे शिक्षते शिक्षेते . शिक्षन्ते ||शिक्ष्यते शिक्ष्येते शिक्ष्यन्ते अशिक्षे' अशिक्षावहि अशिक्षामहि अशिक्ष्ये अशिक्ष्यावहि अशिक्ष्यामहि अशिक्षथाः अशिक्षेथाम् अशिक्षध्वम् ||अशिक्ष्यथाः अशिक्ष्येथाम् अशिक्ष्यध्वम् अशिक्षत अशिक्षेताम् अशिक्षन्त अशिक्ष्यत अशिक्ष्येताम् अशिक्ष्यन्त शिक्षेय शिक्षेवहि शिक्षेमहि शिक्ष्येय शिक्ष्येवहि शिक्ष्येमहि शिक्षेथाः शिक्षेयाथाम् शिक्षध्वम् शिक्ष्येथाः शिक्ष्येयाथाम् शिक्ष्यध्वम् शिक्षेत शिक्षेयाताम् शिक्षेरन् शिक्ष्येत शिक्ष्येयाताम् शिक्ष्येरन् शिक्षै . शिक्षावहै शिक्षामहै। शिक्ष्य शिक्ष्यावहै शिक्ष्यामहै शिक्षस्व शिक्षेथाम् शिक्षध्वम् ||शिक्ष्यस्व शिक्ष्येथाम् शिक्ष्यध्वम् शिक्षताम् शिक्षेताम् शिक्षन्ताम् । |शिक्ष्यताम् शिक्ष्येताम् शिक्ष्यन्ताम्