________________
५०
रुच्य
चिन्तन हैम संस्कृत धातु रूप कोश [९९ रुच् गण-१ आत्म. रुयघु, मधु, Eluj.
पसंद आना कर्तरि
कर्मणि रोचे रोचावहे रोचामहे रुच्ये रुच्यावहे रुच्यामहे रोचसे रोचेथे रोचध्वे रुच्यसे रुच्येथे रोचते रोचेते रोचन्ते रुच्यते रुच्येते अरोचे अरोचावहि अरोचामहि अरुच्ये अरुच्यावहि अरुच्यामहि अरोचथाः अरोचेथाम् अरोचध्वम् |अरुच्यथाः अरुच्येथाम् अरुच्यध्वम् अरोचत अरोचेताम् अरोचन्त |अरुच्यत अरुच्येताम् अरुच्यन्त रोचेय रोचेवहि रोचेमहि रुच्येय रुच्येवहि रुच्येमहि रोचेथाः रोचेयाथाम् रोचेध्वम् |रुच्येथाः रुच्येयाथाम् रुच्येध्वम् रोचेत रोचेयाताम् रोचेरन् रुच्येत रुच्येयाताम् रुच्येरन् रोचै
रोचावहै रोचामहै रुच्यै रुच्यावहै रुच्यामहै रोचस्व रोचेथाम् रोचध्वम् रुच्यस्व रुच्येथाम् रुच्यध्वम् रोचताम् रोचेताम् रोचन्ताम् रुच्यताम् रुच्येताम् रुच्यन्ताम् १०० यत् गण-१ आत्म. यत्न यो.
यत्न करना
यतते
यते यतावहे यतामहे यत्ये . यत्यावहे यत्यामहे यतसे
यतेथे यतध्वे यत्यसे . यत्येथे यत्यध्वे
यतेते यतन्ते यत्यते यत्येते . . यत्यन्ते अयते अयतावहि अयतामहि । अयत्ये अयत्यावहि अयत्यामहि अयतथाः अयतेथाम् अयतध्वम् ||अयत्यथाः अयत्येथाम् अयंत्यध्वम् अयतत अयतेताम् अयतन्त अयत्यत अयत्येताम् अयत्यन्त यतेय यतेवहि यतेमहि यत्येय यत्येवहि यत्येमहि यतेथाः यतेयाथाम् यतेध्वम् यत्येथाः यत्येयाथाम् यत्येध्वम् यतेत यतेयाताम् यतेरन् यत्येत यत्येयाताम् यत्येरन् .
यतावहै यतामहै यत्यै यत्यावहै यत्यामहै यतस्व यतेथाम् यतध्वम् ||यत्यस्व यत्येशम् यत्यध्वम् यतताम् यतेताम् यतन्ताम् यत्यताम् यत्येताम् यत्यन्ताम्
यतै