________________
४९
चिन्तन हैम संस्कृत धातु रूप कोश [९७ द्युत् .. गण-१ आत्म. हीपयु.
चमकना
कर्तरि
कर्मणि द्योते द्योतावहे द्योतामहे द्युत्ये द्युत्यावहे धुत्यामहे द्योतसे द्योतेथे द्योतध्वे द्युत्यसे द्युत्येथे द्युत्यध्वे द्योतते द्योतेते द्योतन्ते द्युत्यते द्युत्येते द्युत्यन्ते अद्योते अद्योतावहि अद्योतामहि । अद्युत्ये अद्युत्यावहि अद्युत्यामहि अद्योतथाः अद्योतेथाम् अद्योतध्वम् || अधुत्यथाः अद्युत्येथाम् अद्युत्यध्वम् अद्योतत अद्योतेताम् अद्योतन्त अद्युत्यत अद्युत्येताम् अद्युत्यन्त । द्योतेय द्योतेवहि द्योतेमहि द्युत्येय द्युत्येवहि द्युत्येमहि द्योतेथाः द्योतेयाशाम् द्योतेध्वम् द्युत्येथाः द्युत्येयाथाम् धुत्येध्वम् द्योतेत द्योतेयाताम् द्योतेरन् द्युत्येत द्युत्येयाताम् द्युत्येरन् द्योते द्योतावहै द्योतामहै द्युत्यै द्युत्यावहै धुत्यामहै द्योतस्व द्योतेथाम् द्योतध्वम् द्युत्यस्व द्युत्येथाम् द्युत्यध्वम् द्योतताम् द्योतेताम् द्योतन्ताम् । द्युत्यताम् द्युत्येताम् द्युत्यन्ताम् ९८ वि + द्युत् गण-१ आत्म. अj, यम..
चमकना
विद्योते विद्योतावहे विद्योतामहे विद्युत्ये विद्युत्यावहे विद्युत्यामहे विद्योतसे विद्योतेथे विद्योतध्वे विद्युत्यसे विद्युत्येथे विद्युत्यध्वे विद्योतते विद्योतेते. विद्योतन्ते विद्युत्यते विद्युत्येते विद्युत्यन्ते व्यद्योते . व्यद्योतावहि व्यद्योतामहि व्यधुत्ये व्यधुत्यावहि व्यधुत्यामहि व्यद्योतथाः व्यद्योतेथाम् व्यद्योतध्वम् व्यद्युत्राथाः व्यधुत्येथाम् व्यद्युत्यध्वम् व्यद्योतत व्यद्योतेताम् व्यद्योतन्त व्यधुत्यत व्यधुत्येताम् व्यधुत्यन्त विद्योतेय विद्योतेवहि विद्योतेमहि विद्युत्येय विद्युत्येवहि विद्युत्येमहि विद्योतेथाः विद्योतेयाथाम् विद्योतेध्वम् || विद्युत्येथाः विद्युत्येयाथाम् विद्युत्येध्वम् विद्योतेत विद्योतेयाताम् विद्योतेरन् विद्युत्येत विद्युत्येयाताम् विद्युत्येरन् ". विद्योतै विद्योतावहै विद्योतामहै विद्युत्यै विद्युत्यावहै विद्युत्यामहै
विद्योतस्व विद्योतेथाम् विद्योतध्वम् ||विद्युत्यस्व विद्युत्येथाम् विद्युत्यध्वम् विद्योतताम् विद्योतेताम् विद्योतन्ताम् विद्युत्यताम् विद्युत्येताम् विद्युत्यन्ताम् ।