________________
४८
९५ मुद्
गण- १ आत्म. प्रमोद उरवो, हर्ष पावो.
प्रमोद करना, खुश होना
कर्तरि
मोदे
मोदावहे
मोदसे मोदेथे
मोदते
मोदेते
मोदामहे
मुद्ये
मोदध्वे मुद्यसे मोदन्ते मुद्यते अमोदावहि अमोदामहि अमुद्ये
अमोदे
| अमोदथाः अमोदेथाम् अमोदध्वम् अमुद्यथाः
| अमोदत अमोदेताम् अमोदन्त
मोदेवहि मोदमहि
मोदेयाथाम् मोदेध्वम्
मोदेयाताम् मोदेरन्
मोदेय
मोदेथाः
मोदेत
मोदै
मोदावहै
मोदस्व
मोदेथाम्
मोदताम् मोदेताम्
चिन्तन हैम संस्कृत धातु रूप कोश
मोदाम है
मोदध्वम्
मोदन्ताम्
1.
अमुद्यत
मुद्येय
मुद्येथाः
मुद्येत
मुद्यै
मुद्यस्व
मुद्यताम्
९६ कम्प् गण- १ आत्म. प, ध्रुभ्धुं .
कम्पन करना, ध्रुजना
कर्मणि
मुद्याव
मुद्यामहे
मुद्येथे
मुद्यध्वे
मुद्येते मुद्यते
कम्प्येय कम्प्येथाः
कम्प्येत
अमुद्यावहि अमुद्यामहि अमुद्येथाम् अमुद्यध्वम् अमुद्येताम् अमुद्यन्त
मुि मुद्येमहि
मुद्येयाथाम् मुद्येध्वम्
मुद्येयाताम् मुद्येरन्
मुद्याव
मुद्येथाम्
मुद्येताम्
कम्प्यावहे
कम्प्येथे
• कम्प्येते
कम्पे कम्पाव
कम्पामहे
कम्प्ये
कम्प्यामहे
कम्पध्वे
कम्प्यसे
कम्प्यध्वे
कम्पसे कम्पेथे कम्पते कम्पेते कम्पन्ते कम्प्यतें अकम्पावहि अकम्पामहि अकम्प्ये
कम्प्य
अकम्पे
अकम्प्यावहि अकम्प्यामहि अकम्पथाः अकम्पेथाम् अकम्पध्वम् अकम्प्यथाः अकम्प्येथाम् अकम्प्यध्वम् अकम्पेताम् अकम्पन्त | अकम्प्यत अकम्प्येताम् अकम्प्यन्त
| अकम्पत
किम्पेय
कम्पे वहि कम्पेमहि
कम्पेथाः
कम्पेयाथाम् कम्पेध्वम्
कम्पेत
कम्पेयाताम् कम्पेरन्
कम्पै कम्पावहै कम्पामहै कम्पस्व कम्पेथाम् कम्पध्वम् कम्पताम् कम्पेताम् कम्पन्ताम्
मुद्यामहै :
मुद्यध्वम्
मुद्यन्ताम्
कम्प्येवहि कम्प्येमहि
कम्प्येयाथाम् कम्प्येध्वम्
कम्प्येयाताम् कम्प्येरन् कम्प्याव कम्प्या है
कम्प्यै
कम्प्यस्व कम्प्येथाम् कम्प्यध्वम् कम्प्यताम् कम्प्येताम् कम्प्यन्ताम्
•