________________
४७
चिन्तन हैम संस्कृत धातु रूप कोश (९३ काश् . गण-१ आत्म. प्रशपुं.
प्रकाशना
कर्तरि
कर्मणि काशे काशावहे काशामहे काश्ये काश्यावहे काश्यामहे काशसे. काशेथे काशध्वे काश्यसे काश्येथे काश्यध्वे काशते काशेते काशन्ते काश्यते काश्येते काश्यन्ते अकाशे अकाशावहि अकाशामहि अकाश्ये अकाश्यावहि अकाश्यामहि अकाशथाः अकाशेथाम् अकाशध्वम् अकाश्यथाः अकाश्येथाम् अकाश्यध्वम् अकाशत अकाशेताम् अकाशन्त । अकाश्यत अकाश्येताम् अकाश्यन्त काशेय काशेवहि काशेमहि काश्येय काश्येवहि काश्येमहि काशेथाः काशेयाथाम् काशेध्वम् . काश्येथाः काश्येयाथाम् काश्येध्वम् काशेत काशेयाताम् काशेरन् काश्येत काश्येयाताम् काश्येरन् काशै काशावहै काशामहै | काश्यै काश्यावहै काश्यामहै काशस्व काशेथाम् काशध्वम् || काश्यस्व काश्येथाम् काश्यध्वम् काशताम् काशेताम् . काशन्ताम् काश्यताम् काश्येताम् काश्यन्ताम् ९४ प्र + काश् गण-१ आत्म. प्रश.
प्रकाशना
प्रकाशे प्रकाशावहे प्रकाशामहे प्रकाश्ये प्रकाश्यावहे प्रकाश्यामहे प्रकाशसे प्रकाशेथे । प्रकाशध्वे प्रकाश्यसे प्रकाश्येथे प्रकाश्यध्वे प्रकाशते प्रकाशेते प्रकाशन्ते ||प्रकाश्यते प्रकाश्येते प्रकाश्यन्ते प्राकाशे प्राकाशावहि प्राकाशामहि प्राकाश्ये प्राकाश्यावहि प्राकाश्यामहि प्राकाशथाः प्राकाशेथाम् प्राकाशध्वम् प्राकाश्यथाः प्राकाश्येथाम् प्राकाश्यध्वम् प्राकाशत प्राकाशेताम् प्राकाशन्त प्राकाश्यत प्राकाश्येताम् प्राकाश्यन्त प्रकाशेय प्रकाशेवहि प्रकाशेमहि प्रकाश्येय प्रकाश्येवहि प्रकाश्येमहि प्रकाशेथाः प्रकाशेयाथाम् प्रकाशेध्वम् प्रकाश्येथाः प्रकाश्येयाथाम् प्रकाश्यध्वम् प्रकाशेत प्रकाशेयाताम् प्रकाशेरन् प्रकाश्येत प्रकाश्येयाताम् प्रकाश्येरन् प्रकाशै प्रकाशावहै प्रकाशामहै प्रकाश्यै प्रकाश्यावहै प्रकाश्यामहै प्रकाशस्व प्रकाशेथाम् प्रकाशध्वम् प्रकाश्यस्व प्रकाश्येथाम् प्रकाश्यध्वम् प्रकाशताम् प्रकाशेताम् प्रकाशन्ताम् ||प्रकाश्यताम् प्रकाश्येताम् प्रकाश्यन्ताम्