________________
|४६
चिन्तन हैम संस्कृत धातु रूप कोश [९१ | वि + जि गण-१ आत्म. वि४य पायो, त.
विजय प्राप्त करना, जीतना कर्तरि
कर्मणि विजये विजयावहे विजयामहे |विजीये विजीयांवहे विजीयामहे विजयसे विजयेथे विजयध्वे |विजीयसे विजीयेथे विजीयध्वे विजयते विजयेते विजयन्ते |विजीयते. विजीयेते.. . विजीयन्ते व्यजये व्यजयावहि व्यजयामहि व्यजीये व्यजीयावहि व्यजीयामहि व्यजयथाः व्यजयेथाम् व्यजयध्वम् व्यजीयथाः व्यजीयेथाम् व्यजीयध्वम् व्यजयत व्यजयेताम् व्यज़यन्त व्यजीयत व्यजीयेताम् व्यजीयन्त विजयेय विजयेवहि विजयेमहि विजीयेय विजीयेवहि विजीयेमहि विजयेथाः विजयेयाथाम् विजयेध्वम् |विजीयेथाः विजीयेयाथाम् विजीयेध्वम् विजयेत विजयेयाताम् विजयेरन् विजीयेत विजीयेयाताम विजीयेरन. विजयै विजयावहै विजयामहै विजीयै विजीयावहै विजीयामहै विजयस्व विजयेथाम् विजयध्वम् |विजीयस्व विजीयेथाम् विजीयध्वम् विजयताम् विजयेताम् विजयन्ताम् ||विजीयताम् विजीयेताम् विजीयन्ताम् ९२ प्र + स्था गण-१ आत्म. प्रस्थान ४२, प्रा. ४२j, ४. ।
प्रस्थान करना, प्रयाण करना, जाना प्रतिष्ठे प्रतिष्ठावहे प्रतिष्ठामहे प्रस्थीये प्रस्थीयावहे प्रस्थीयामहे प्रतिष्ठसे प्रतिष्ठेथे प्रतिष्ठध्वे . प्रस्थीयसे प्रस्थीयेथे · प्रस्थीयध्वे प्रतिष्ठते प्रतिष्ठेते प्रतिष्ठन्ते प्रस्थीयते प्रस्थीयेते. प्रस्थीयन्ते प्रातिष्ठे प्रातिष्ठावहि प्रातिष्ठामहि प्रास्थीये प्रास्थीयावहि प्रास्थीयामहि प्रातिष्ठथाः प्रातिष्ठेथाम् प्रातिष्ठध्वम् प्रास्थीयथाः प्रास्थीयेथाम् प्रास्थीयध्वम् प्रातिष्ठत प्रातिष्ठेताम् प्रातिष्ठन्त प्रास्थीयत प्रास्थीयेताम् प्रास्थीयन्त प्रतिष्ठेय प्रतिष्ठेवहि प्रतिष्ठेमहि प्रस्थीयेय प्रस्थीयेवहि प्रस्थीयेमहि प्रतिष्ठेथाः प्रतिष्ठेयाथाम् प्रतिष्ठेध्वम् प्रस्थीयेथाः प्रस्थीयेयाथाम्प्रस्थीयेध्वम् प्रतिष्ठेत प्रतिष्ठेयाताम् प्रतिष्ठेरन् प्रस्थीयेत प्रस्थीयेयाताम्प्रस्थीयेरन् प्रतिष्ठै प्रतिष्ठावहै प्रतिष्ठामहै प्रस्थीयै प्रस्थीयावहै. प्रस्थीयामहै प्रतिष्ठस्व प्रतिष्ठेथाम् प्रतिष्ठध्वम् प्रस्थीयस्व प्रस्थीयेथाम् प्रस्थीयध्वम् प्रतिष्ठताम् प्रतिष्ठेताम् प्रतिष्ठन्ताम् प्रस्थीयताम् प्रस्थीयेताम् प्रस्थीयन्ताम्