________________
घ
४५
| .
चिन्तन हैम संस्कृत धातु रूप कोश [८९ उद्+विं+ईक्षगण-१ आत्म. ओ.
देखना कर्तरि
कर्मणि उद्वीक्षे उद्बीक्षावहे उद्वीक्षामहे । उद्वीक्ष्ये उद्वीक्ष्यावहे उद्वीक्ष्यामहे उद्वीक्षसे उद्वीक्षेथे उद्वीक्षध्वे उद्वीक्ष्यसे उद्वीक्ष्येथे उद्वीक्ष्यध्वे उद्वीक्षते. उद्वीक्षेते उद्बीक्षन्ते ॥उद्वीक्ष्यते उद्वीक्ष्येते उद्वीक्ष्यन्ते उद्व्यैक्षे उद्व्यैक्षावहि उद्व्यैक्षामहि उद्व्यैक्ष्ये उद्व्यैक्ष्यावहि उद्व्यैक्ष्यामहि उद्व्यैक्षथाः उद्व्यैक्षेथाम् उद्व्यैक्षध्वम् उद्व्यैक्ष्यथाः उद्व्यैक्ष्येथाम् उद्व्यैक्ष्यध्वम् उद्व्यैक्षत उद्व्यैक्षेताम् उद्व्यैक्षन्त || उद्व्यैक्ष्यत उद्व्यैक्ष्येताम् उद्द्यैक्ष्यन्त उद्वीक्षेय उद्वीक्षेवहि उद्बीक्षेमहि । उद्वीक्ष्येय उद्वीक्ष्येवहि उद्वीक्ष्येमहि उद्वीक्षेथाः उद्वीक्षेयाथाम् उद्वीक्षेध्वम् || उद्वीक्ष्येथाः उद्वीक्ष्येयाथाम् उद्वीक्ष्येध्वम् उद्वीक्षेत उद्वीक्षेयाताम् उद्वीक्षेरन् |उद्वीक्ष्येत उद्वीक्ष्येयाताम् उद्वीक्ष्येरन् उद्वी: उद्वीक्षावहै उद्वीक्षामहै । उद्वीक्ष्यै उद्वीक्ष्यावहै उद्वीक्ष्यामहै उद्बीक्षस्व उद्वीक्षेथाम् उद्वीक्षध्वम् | उद्वीक्ष्यस्व उद्वीक्ष्येथाम् उद्वीक्ष्यध्वम् उद्बीक्षताम् उद्बीक्षेताम् उद्वीक्षन्ताम् उद्वीक्ष्यताम् उद्वीक्ष्येताम् उद्वीक्ष्यन्ताम् [९० परा + जि गण-१ आत्म. ५२।४य पायो, डारी यु.
पराजय पाना
पराजये पराजयावहे पराजयामहे |पराजीये. पराजीयावहे पराजीयामहे पराजयसे पराजयेथे पराजयध्वे पराजीयसे पराजीयेथे पराजीयध्वे पराजयते पराजयेते पराजयन्ते । |पराजीयते पराजीयेते पराजीयन्ते पराजये पराजयावहि पराजयामहि पराजीये पराजीयावहि पराजीयामहि पराजयथाः पराजयेथाम् पराजयध्वम् पराजीयथाः पराजीयेथाम् पराजीयध्वम् पराजयत पराजयेताम् पराजयन्त पराजीयत पराजीयेताम् पराजीयन्त पराजयेय पराजयेवहि पराजयेमहि पराजीयेय पराजीयेवहि पराजीयेमहि पराजयेथाः पराजयेयाथाम्पराजयध्वम् |पराजीयेथाः पराजीयेयाथाम्पराजीयेध्वम् पराजयेत पराजयेयाताम् पराजयेरन् पराजीयेत पराजीयेयाताम्पराजीयेरन् पराजयै पराजयावहै पराजयामहै |पराजीयै पराजीयावहै पराजीयामहै पराजयस्व पराजयेथाम् पराजयध्वम् | पराजीयस्व पराजीयेथाम् पराजीयध्वम् पराजयताम् पराजयेताम् पराजयन्ताम् पराजीयताम् पराजीयेताम् पराजीयन्ताम्