________________
४४
कर्तरि
चिन्तन हैम संस्कृत धातु रूप कोश (८७ ] अप + ईक्ष् गण-१ आत्म. अपेक्षा रामवी. अपेक्षा रखना, अपेक्षा करना
कर्मणि अपेक्षे अपेक्षावहे अपेक्षामहे अपेक्ष्ये अपेक्ष्यावहे अपेक्ष्यामहे अपेक्षसे अपेक्षेथे अपेक्षध्वे अपेक्ष्यसे अपेक्ष्येथे अपेक्ष्यध्वे अपेक्षते अपेक्षेते अपेक्षन्ते अपेक्ष्यते अपेक्ष्येते अपेक्ष्यन्ते अपेक्षे । अपैक्षावहि अपैक्षामहि अपैक्ष्ये अपैक्ष्यावहि अपैक्ष्यामहि अपैक्षथाः अपैक्षेथाम् अपैक्षध्वम् अपैक्ष्यथाः अपैक्ष्येथाम् अपैक्ष्यध्वम् अपैक्षत अपैक्षेताम् अपैक्षन्त अपैक्ष्यत अपैक्ष्येताम् अपैक्ष्यन्त अपेक्षेय अपेक्षेवहि अपेक्षेमहि अपेक्ष्येय अपेक्ष्येवहि अपेक्ष्येमहि अपेक्षेथाः अपेक्षेयाथाम् अपेक्षेध्वम् अपेक्ष्येथाः अपेक्ष्येयाथाम् अपेक्ष्यध्वम् अपेक्षेत . अपेक्षेयाताम् अपेक्षेरन् अपेक्ष्येत अपेक्ष्येयाताम् अपेक्ष्येरन् अपेक्षै . अपेक्षावहै अपेक्षामहै अपेक्ष्य अपेक्ष्यावहै अपेक्ष्यामहै अपेक्षस्व अपेक्षेथाम् अपेक्षध्वम् अपेक्ष्यस्व अपेक्ष्येथाम् अपेक्ष्यध्वम् अपेक्षताम् अपेक्षेताम् अपेक्षन्ताम् अपेक्ष्यताम् अपेक्ष्येताम् अपेक्ष्यन्ताम् (८८ परि + ईक्ष गण-१ आत्म. परीक्षा ७२वी, परीक्षा देवी.
परीक्षा करना, परीक्षा लेना परीक्षे परीक्षावहे परीक्षामहे परीक्ष्ये परीक्ष्यावहे परीक्ष्यामहे परीक्षसे परीक्षेथे परीक्षध्वे परीक्ष्यसे परीक्ष्येथे परीक्ष्यध्वे परीक्षते परीक्षेते परीक्षन्ते परीक्ष्यते परीक्ष्येते परीक्ष्यन्ते पर्येक्षे पर्येक्षावहि पर्येक्षामहि पर्येक्ष्ये पर्येक्ष्यावहि पर्येक्ष्यामहि पर्यैक्षथाः पर्येक्षेथाम् पर्येक्षध्वम् पर्येक्ष्यथाः पर्येक्ष्येथाम् पर्यैक्ष्यध्वम् पर्यैक्षत पर्येक्षेताम् पर्यैक्षन्त पर्येक्ष्यत पर्येक्ष्येताम् पर्येक्ष्यन्त परीक्षेय परीक्षेवहि परीक्षेमहि परीक्ष्येय परीक्ष्येवहि परीक्ष्येमहि परीक्षेथाः परीक्षेयाथाम् परीक्षेध्वम् |परीक्ष्येथाः परीक्ष्येयाथाम् परीक्ष्यध्वम् परीक्षेत परीक्षेयाताम् परीक्षेरन् । परीक्ष्येत परीक्ष्येयाताम् परीक्ष्येरन् परीक्षै परीक्षावहै परीक्षामहै परीक्ष्यै . परीक्ष्यावहै परीक्ष्यामहै परीक्षस्व परीक्षेथाम् परीक्षध्वम् परीक्ष्यस्व परीक्ष्येथाम् । परीक्ष्यध्वम् परीक्षताम् परीक्षेताम् परीक्षन्ताम् परीक्ष्यताम् परीक्ष्येताम् परीक्ष्यन्ताम्