________________
४३
चिन्तन हैम संस्कृत धातु रूप कोश ८५ ] निर् + ईक्ष गण-१ आत्म. निरीक्ष। ४२, पारीहीथी हो.
निरिक्षण करना, सूक्ष्मता से देखना, ध्यान से देखना कर्तरि
कर्मणि निरीक्षे निरीक्षावहे निरीक्षामहे निरीक्ष्ये निरीक्ष्यावहे निरीक्ष्यामहे निरीक्षसे निरीक्षेथे निरीक्षध्वे | निरीक्ष्यसे निरीक्ष्येथे निरीक्ष्यध्वे निरीक्षते. निरीक्षेते निरीक्षन्ते । || निरीक्ष्यते निरीक्ष्येते निरीक्ष्यन्ते निरक्षे निरक्षावहि निरक्षामहि निरक्ष्ये निरक्ष्यावहि निरैक्ष्यामहि निरक्षथाः निरक्षेथाम् निरैक्षध्वम् || निरेक्ष्यथाः निरक्ष्येथाम् निरक्ष्यध्वम् निरक्षत निरक्षेताम् निरक्षन्त । निरक्ष्यत निरीक्ष्येताम् निरक्ष्यन्त निरीक्षेय निरीक्षेवहि निरीक्षेमहि निरीक्ष्येय निरीक्ष्येवहि निरीक्ष्येमहि निरीक्षेथाः निरीक्षेयाथाम् निरीक्षेध्वम् || निरीक्ष्येथाः निरीक्ष्येयाथाम् निरीक्ष्यध्वम् निरीक्षेत निरीक्षेयाताम् निरीक्षेरन् । || निरीक्ष्येत निरीक्ष्येयातानिरीक्ष्येरन् निरीक्ष निरीक्षावहै निरीक्षामहै । | निरीक्ष्य निरीक्ष्यावहै निरीक्ष्यामहै निरीक्षस्व निरीक्षेथाम् निरीक्षध्वम् || निरीक्ष्यस्व निरीक्ष्येथाम् निरीक्ष्यध्वम् निरीक्षताम् निरीक्षेताम् निरीक्षन्ताम् निरीक्ष्यताम् निरीक्ष्येताम् निरीक्ष्यन्ताम् [८६ सम् + ईक्ष गण-१ आत्म. सारी शत हो.
अच्छी तरहसे देखना
समीक्षे समीक्षावहे समीक्षामहे समीक्ष्ये समीक्ष्यावहे समीक्ष्यामहे समीक्षसे समीक्षेथे समीक्षध्वे |समीक्ष्यसे समीक्ष्येथे समीक्ष्यध्वे समीक्षते समीक्षेते समीक्षन्ते समीक्ष्यते समीक्ष्येते समीक्ष्यन्ते समक्षे समैक्षावहि समैक्षामहि समैक्ष्ये समैक्ष्यावहि समैक्ष्यामहि समैक्षथाः संमैक्षेथाम् समैक्षध्वम् ||समैक्ष्यथाः समैक्ष्येथाम् समैक्ष्यध्वम् समैक्षत समैक्षेताम् समैक्षन्त समैक्ष्यत समैक्ष्येताम् समैक्ष्यन्त समीक्षेय समीक्षेवहि समीक्षेमहि समीक्ष्येय समीक्ष्येवहि समीक्ष्येमहि समीक्षेथाः समीक्षेयाथाम् समीक्षेध्वम् समीक्ष्येथाः समीक्ष्येयाथाम् समीक्ष्यध्वम् समीक्षेत समीक्षेयाताम् समीक्षेरन् समीक्ष्येत समीक्ष्येयाताम् समीक्ष्येरन् सिमीक्ष समीक्षावहै समीक्षामहै समीक्ष्य समीक्ष्यावहै समीक्ष्यामहै समीक्षस्व. समीक्षेथाम् समीक्षध्वम् |समीक्ष्यस्व समीक्ष्येथाम् समीक्ष्यध्वम् समीक्षताम् समीक्षेताम् समीक्षन्ताम् ||समीक्ष्यताम् समीक्ष्येताम् समीक्ष्यन्ताम्