________________
४२
कर्तरि
चिन्तन हैम संस्कृत धातु रूप कोश (८३ स्वाद् गण-१ आत्म. स्वाद देवो, माधु, याम. स्वाद लेना, खाना, चखना
कर्मणि . स्वादे - स्वादावहे स्वादामहे स्वाद्ये स्वाद्यावहे स्वाद्यामहे । स्वादसे स्वादेथे स्वादध्वे ||स्वाद्यसे स्वाद्येथे स्वाद्यध्वे स्वादते स्वादेते स्वादन्ते स्वाद्यते स्वाद्येते . स्वाद्यन्ते अस्वादे अस्वादावहि अस्वादामहि | अस्वाद्ये अस्वाद्यावहि अस्वाद्यामहि । अस्वादथाः अस्वादेथाम् अस्वादध्वम् अस्वाद्यथाः अस्वाद्येथाम् अस्वाद्यध्वम् । अस्वादत अस्वादेताम् अस्वादन्त अस्वाद्यत अस्वाद्येताम् अस्वाद्यन्त स्वादेय स्वादेवहि स्वादेमहि स्वाद्येय स्वाद्येवहि स्वाद्येमहि स्वादेथाः स्वादेयाथाम् स्वादेध्वम् ||स्वाद्येथाः स्वाद्येयाथाम् स्वाद्यध्वम् स्वादेत स्वादेयाताम् स्वादेरन् । |स्वाद्येत स्वाद्येयाताम् स्वाघेरन् स्वादै स्वादावहै स्वादामहै . स्वाद्यै स्वाद्यावहै स्वाद्यामहै स्वादस्व स्वादेथाम् स्वादध्वम् |स्वाद्यस्व स्वाद्येथाम् स्वाद्यध्वम् स्वादताम् स्वादेताम् स्वादन्ताम् स्वाद्यताम् स्वाद्येताम् स्वाद्यन्ताम् [८४ ईक्ष गण-१ आत्म. हो.
देखना
ईक्षते
ईक्षे
ईक्षावहे ईक्षामहे ईक्षसे ईक्षेथे ईक्षध्वे .
ईक्षेते ईक्षन्ते एक्षे ऐक्षावहि ऐक्षामहि ऐक्षथाः ऐक्षेथाम् ऐक्षध्वम् ऐक्षत ऐक्षेताम् ऐक्षन्त ईक्षेय ईक्षेवहि ईक्षेमहि ईक्षेथाः ईक्षेयाथाम् ईक्षध्वम् ईक्षेत ईक्षेयाताम् ईक्षेरन् ई: ईक्षावहै ईक्षामहै ईक्षस्व ईक्षेथाम् ईक्षध्वम् ईक्षताम् ईक्षेताम् ईक्षन्ताम्
ईक्ष्ये ईक्ष्यावहे ईक्ष्यामहे ईक्ष्यसे . इक्ष्येथे : ईक्ष्यध्वे ईक्ष्यते ईक्ष्येते. ईक्ष्यन्ते एक्ष्ये ऐक्ष्यावहि ऐक्ष्यामहि ऐक्ष्यथाः ऐक्ष्येथाम् ऐक्ष्यध्वम् ऐक्ष्यत ऐक्ष्येताम् ऐक्ष्यन्त ईक्ष्येय ईक्ष्येवहि ईक्ष्येमहि ॥ईक्ष्येथाः ईक्ष्येयाथाम् ईक्ष्यध्वम् |ईक्ष्येत ईक्ष्येयाताम् ईक्ष्येरन्
ईक्ष्यै ईक्ष्यावहै ईक्ष्यामहै ||ईक्ष्यस्व ईक्ष्येथाम् ईक्ष्यध्वम् ईक्ष्यताम् ईक्ष्येताम् ईक्ष्यन्ताम्