________________
२८
चिन्तन हैम संस्कृत धातु रूप कोश ५५ आ + रुह गण-१ पर. | मारोड ४२j, ५४.
आरोहण करना, चढना कर्तरि
कर्मणि आरोहामि आरोहावः आरोहामः | आरुह्ये आरुह्यावहे आरुह्यामहे | आरोहसि आरोहथः आरोहथ आरुह्यसे आरुह्येथे आरुह्यध्वे
आरोहति आरोहतः आरोहन्ति आरुह्यते . आरुह्येते . . आरुह्यन्ते [आरोहम् आरोहाव आरोहाम | |आरुह्ये आरुह्यावहि आरुह्यामहि आरोहः आरोहतम् आरोहत |आरुह्यथाः आरुह्येथाम् आरुह्यध्वम् आरोहत् आरोहताम् आरोहन् आरुह्यत आरुह्येताम् आरुह्यन्त आरोहेयम् आरोहेव आरोहेम आरुह्येय आरुह्येवहि आरुह्येमहि आरोहे: आरोहेतम् आरोहेत आरुह्येथाः आरुह्येयाथाम् आरुह्येध्वम् आरोहेत् आरोहेताम् आरोहेयुः आरुह्येत आरुह्येयाताम् आरुह्येरन् आरोहाणि आरोहाव आरोहाम आरुबै आरुह्यावहै आरुह्यामहै आरोह आरोहतम् आरोहत आरुह्यस्व आरुह्येथाम् आरुह्यध्वम् आरोहतु आरोहताम् आरोहन्तु आरुह्यताम् आरुह्येताम् आरुह्यन्ताम् (५६ | ध्यै गण-१ | पर. [ ध्यान २j, ध्यान ५२.
ध्यान करना, ध्यान लगाना ,
ध्यायामि ध्यायावः ध्यायामः ॥ध्याये . ध्यायावहे ध्यायामहे ध्यायसि ध्यायथः ध्यायथ .||ध्यायसे ध्यायेथे 'ध्यायध्वे ध्यायति ध्यायतः ध्यायन्ति ध्यायते ध्यायेते . ध्यायन्ते अध्यायम् अध्यायाव अध्यायाम अध्याये अध्यायावहि अध्यायामहि अध्यायः अध्यायतम् अध्यायत अध्यायथाः अध्यायेथाम् अध्यायध्वम् | अध्यायत् अध्यायताम् अध्यायन् |अध्यायत अध्यायेताम् अध्यायन्त ध्यायेयम् ध्यायेव ध्यायेम ||ध्यायेय . ध्यायेवहि ध्यायेमहि | ध्यायेः ध्यायेतम् ध्यायेत ध्यायेथाः ध्यायेयाथाम् ध्यायेध्वम् ध्यायेत् ध्यायेताम् ध्यायेयुः ध्यायेत ध्यायेयाताम् ध्यायेरन् ध्यायानि ध्यायाव ध्यायाम ध्यायै ध्यायावहै .ध्यायामहै ध्याय ध्यायतम् ध्यायत |ध्यायस्व ध्यायेथाम् ध्यायध्वम् ध्यायतु ध्यायताम् ध्यायन्तु ||ध्यायताम् ध्यायेताम् ध्यायन्ताम्