________________
चिन्तन हैम संस्कृत धातु रूप कोश ५३ पा(पिब) गण-१ पर. पी.
पीना
पिबेयम्
कर्तरि
कर्मणि पिबामि पिबावः पिबामः पीये पीयावहे पीयामहे पिबसि पिबथः पिबथ पीयसे पीयेथे पीयध्वे पिबति . पिबतः पिबन्ति पीयते पीयेते पीयन्ते अपिबम् अपिबाव अपिबाम अपीये अपीयावहि अपीयामहि अपिबः .. अपिबतम् . अपिबत ||अपीयथाः अपीयेथाम् अपीयध्वम् अपिबत् अपिबताम् अपिबन् अपीयत अपीयेताम् अपीयन्त
पिबेव पिबेम पीयेय पीयेवहि पीयेमहि पिबेः पिबेतम् पिबेत पीयेथाः पीयेयाथाम् पीयेध्वम् पिबेत् पिबेताम् पिबेयुः पीयेत पीयेयाताम् पीयेरन् पिबानि पिबाव पिबाम पीयै पीयावहै पीयामहै पिब. पिबतम् पिबत पीयस्व पीयेथाम् पीयध्वम् पिबतु पिबताम् पिबन्तु . पीयताम् पीयेताम् पीयन्ताम्
गण-१ पर. | मारोड ४२j, Aaj.
आरोहण करना, चढना रोहामि रोहावः रोहामः रुह्ये . रुह्यावहे रुह्यामहे रोहसि रोहथः
रुह्यसे रुह्येथे रुह्यध्वे रोहति रोहतः रोहन्ति रुह्यते रुह्येते रुह्यन्ते
. अरोहाव अरोहाम अरुह्ये अरुह्यावहि अरुह्यामहि
अरोहतम् अरोहत अरुह्यथाः अरुह्येथाम् अरुह्यध्वम् अरोहत् अरोहताम् अरोहन् अरुह्यत अरुह्येताम् अरुह्यन्त रोहेयम् रोहेव रोहेम रुह्येय रुह्येवहि रोमहि
रोहेतम् । रोहेत रुह्येथाः रुह्येयाथाम् रुह्येध्वम् रोहेत्. रोहेताम् रोहेयुः रुह्येत रुह्येयाताम् रुोरन्
रोहाव रोहाम रुही रुह्यावहै रुहामहै रोह रोहतम् रोहत
रुह्यस्व रुह्येथाम् रुह्यध्वम् रोहतु रोहताम् रोहन्तु रुह्यताम् रुह्येताम् रुह्यन्ताम्
रोहथ
अरोहम्
रोहाणि