________________
२९
गर्ज
चिन्तन हैम संस्कृत धातु रूप कोश . [५७ गर्छ .. गण-१ |पर. न. २वी, durg.
गर्जना करना कर्तरि
कर्मणि गर्जामि गर्जावः गर्जामः गर्ये गावहे गामहे गर्जसि गर्जथः गर्जथ ||गय॑से गयेथे गय॑ध्वे गर्जति गर्जतः गर्जन्ति ||गय॑ते गयेते गय॑न्ते अगर्जम् अगर्जाव अगर्जाम अगये अगावहि अगामहि अगर्जः अगर्जतम् अगर्जत ||अगय॑थाः अगयेथाम् अगय॑ध्वम् अगर्जत् "अगर्जताम् । अगर्जन् अगमंत अग]ताम् अगय॑न्त गर्जेयम् गर्जेव गर्जेम गयेय गज्येवहि गयॆमहि गर्जेः गर्जेतम्. गर्जेत गयेथाः गयेयाथाम् गयेध्वम् गर्जेत् ..
गर्जेताम् गर्जेयुः गयेत गयेयाताम् गयेरन् गर्जानि गर्जाव गर्जाम गज्य गावहै गामहै
गर्जतम् गर्जत गय॑स्व गयेथाम् गय॑ध्वम्
गर्जताम् गर्जन्तु गय॑ताम् गज्र्येताम् गय॑न्ताम् कस् गण-१ पर. जाल.
विकसित होना कसावः कसामः कस्ये कस्यावहें कस्यामहे कससि कसथः . कसथ ||कस्यसे । कस्येथे कस्यध्वे
कसतः कसन्ति ||कस्यते कस्येते कस्यन्ते अकसम्. अकसाव अकसाम अकस्ये अकस्यावहि अकस्यामहि अकसः अकंसतम् अकसत अकस्यथाः अकस्येथाम् अकस्यध्वम् अकसत् अकसताम् अकसन् अकस्यत अकस्येताम् अकस्यन्त कसेयम् कसेव कसेम कस्येय कस्येवहि कस्येमहि कसेः कसेतम् • कसेत कस्येथाः कस्येयाथाम् कस्येध्वम् कसेत् कसेताम् कसेयुः कस्येत कस्येयाताम् कस्येरन् कसानि कसाव कसाम कस्यै कस्यावहै कस्यामहै कस
कसत कस्यस्व कस्येथाम् कस्यध्वम् कसतु . कसताम् कसन्तु |कस्यताम् कस्येताम् कस्यन्ताम्
गर्जत
कसामि
कसति
कसतम