________________
२.४
४७
चिन्तन हैम संस्कृत धातु रूप कोश उद् + गम् गण-१ पर. [ Guj, 6थे ४.
उत्पन्न होना, ऊर्ध्व गमन करना कर्तरि
कर्मणि उद्गच्छामि उद्गच्छावः उद्गच्छामः उद्गम्ये उद्गम्यावहे उद्गम्यामहे उद्गच्छसि उद्गच्छथः उद्गच्छथ उद्गम्यसे उद्गम्येथे . उद्गम्यध्वे उद्गच्छति . उद्गच्छतः उद्गच्छन्ति उद्गम्यते उद्गम्येते . उद्गम्यन्ते उदगच्छम् उदगच्छाव उदगच्छाम उदगम्ये उदगम्यावहि उदगम्यामहि उदगच्छः उदगच्छतम् उदगच्छत उदगम्यथाः उदगम्येथाम् उदगम्यध्वम् उदगच्छत् उदगच्छताम् उदगच्छन् उदगम्यत उदगम्येताम् उदगम्यन्त उद्गच्छेयम् उद्गच्छेव उद्गच्छेम उद्गम्येय उद्गम्येवहि उद्गम्येमहि उद्गच्छेः . उद्गच्छेतम् उद्गच्छेत उद्गम्येथाः उद्गम्येयाथाम् उद्गम्येध्वम् उद्गच्छेत् उद्गच्छेताम् उद्गच्छेयुः |उद्गम्येत उद्गम्येयाताम् उद्गम्येरन् उद्गच्छानि उद्गच्छाव उद्गच्छाम उद्गम्यै उद्गम्यावहै उद्गम्यामहै उद्गच्छ उद्गच्छतम् उद्गच्छत उद्गम्यस्व उद्गम्येथाम् उद्गम्यध्वम् उद्गच्छतु उद्गच्छताम् उद्गच्छन्तु उद्गम्यताम् उद्गम्येताम् उद्गम्यन्ताम् [४८ | दृश्(पश्य) गण-१|पर. ५g, हो.
देखना, दर्शन करना
पश्यसि
पश्यामि पश्यावः
पश्यथ: पश्यति .. पश्यतः अपश्यम् अपश्याव अपश्यः अपश्यतम् अपश्यत् अपश्यताम् पश्येयम् पश्येव पश्येः पश्येतम् पश्येत् पश्येताम् पश्यानि पश्याव पश्य पश्यतम् पश्यतु पश्यताम्
पश्यामः ||दृश्ये . दृश्यावहे दृश्यामहे पश्यथ || दृश्यसे दृश्येथे . दृश्यध्वे पश्यन्ति || दृश्यते दृश्येते . दृश्यन्ते अपश्याम || अदृश्ये अदृश्यावहि अदृश्यामहि अपश्यत || अदृश्यथाः अदृश्येथाम् अदृश्यध्वम् अपश्यन् || अदृश्यत अदृश्येताम् अदृश्यन्त पश्येम दृश्येय दृश्येवहि दृश्येमहि पश्येत ॥ दृश्येथाः दृश्येयाथाम् दृश्येध्वम् पश्येयुः ॥ दृश्येत दृश्येयाताम् दृश्येरन् पश्याम दृश्यै दृश्यावहै . दृश्यामहै पश्यत || दृश्यस्व दृश्येथाम् दृश्यध्वम् पश्यन्तु ||दृश्यताम् दृश्येताम् दृश्यन्ताम्