________________
२३
चिन्तन हैम संस्कृत धातु रूप कोश [४५ अव + गम् गण-१ पर. Jej.
जानाना कर्तरि
कर्मणि अवगच्छामि अवगच्छावः अवगच्छामः अवगम्ये अवगम्यावहे अवगम्यामहे अवगच्छसि अवगच्छथः अवगच्छथ अवगम्यसे अवगम्येथे अवगम्यध्ये अवगच्छति अवगच्छतः अवगच्छन्ति अवगम्यते अवगम्येते अवगम्यन्ते अवागच्छम् अवागच्छाव अवागच्छाम अवागम्ये अवागम्यावहि अवागम्यामहि अवागच्छः . अवागच्छतम् अवागच्छत अवागम्यथाः अवागम्येथाम् अवागम्यध्वम् अवागच्छत् । अवागच्छताम् अवागच्छन् अवागम्यत अवागम्येताम् अवागम्यन्त अवगच्छेयम् अवगच्छेव अवगच्छेम अवगम्येय अवगम्येवहि अवगम्येमहि अवगच्छेः अवगच्छेतम् अवगच्छेत अवगम्येथाः अवगम्येयाथाम्अवगम्येध्वम् अवगच्छेत् अवगच्छेताम् अवगच्छेयुः अवगम्येत अवगम्येयाताम्अवगम्येरन् अवगच्छानि अवगच्छाव अवगच्छाम अवगम्यै अवगम्यावहै अवगम्यामहै अवमच्छ अवगच्छतम् अवगच्छत अवगम्यस्व अवगम्येथाम् अवगम्यध्वम् अवगच्छतु अवंगच्छताम् अवगच्छन्तु अवगम्यताम् अवगम्येताम् अवगम्यन्ताम् [४६ निर् + गम् गण-3 पर ग.
नीकलना. निर्गच्छमि निर्गच्छावः निर्गच्छामः निर्गम्ये निर्गम्यावहे निर्गम्यामहे निर्गच्छसि. निर्गच्छथः निर्गच्छथ ||निर्गम्यसे निर्गम्येथे निर्गम्यध्वे निर्गच्छति निर्गच्छतः निर्गच्छन्ति निर्गम्यते निर्गम्येते निर्गम्यन्ते निरंगच्छम् निरगच्छाव निरगच्छामा निरगम्ये निरगम्यावहि निरगम्यामहि निरगच्छः निरगच्छतम् निरगच्छत निरगम्यथाः निरगम्येथाम् निरगम्यध्वम् निरगच्छत् निरगच्छताम् निरगच्छन् निरगम्यत निरगम्येताम् निरगम्यन्त निर्गच्छेयम् निर्गच्छेव निर्गच्छेम निर्गम्येय निर्गम्येवहि निर्गम्येमहि निर्गच्छेः निर्गच्छेतम् निर्गच्छेत निर्गम्येथाः निर्गम्येयाथाम् निर्गम्येध्वम् निर्गच्छेत् निर्गच्छेताम् निर्गच्छेयुः निर्गम्येत निर्गम्येयाताम् निर्गम्येरन् निर्गच्छानि निर्गच्छाव निर्गच्छाम निर्गम्यै निर्गम्यावहै निर्गम्यामहै |निर्गच्छ निर्गच्छतम् निर्गच्छत |निर्गम्यस्व निर्गम्येथाम् निर्गम्यध्वम् निर्गच्छतु निर्गच्छताम् निर्गच्छन्तु निर्गम्यताम् निर्गम्येताम् निर्गम्यन्ताम्