________________
तिष्ठेयम्
चिन्तन हैम संस्कृत धातु रूप कोश ४९ स्था(तिष्ठ) गण-१ पर. स्थिर २४, GAL २३.
स्थिर होना, खडा रहना कर्तरि
कर्मणि तिष्ठामि तिष्ठावः- तिष्ठामः स्थीये स्थीयावहे स्थीयामहे तिष्ठसि तिष्ठथः तिष्ठथ स्थीयसे स्थीयेथे स्थीयध्वे तिष्ठति . तिष्ठतः तिष्ठन्ति स्थीयते स्थीयेते स्थीयन्ते अतिष्ठम् अतिष्ठाव अतिष्ठाम अस्थीये अस्थीयावहि अस्थीयामहि अतिष्ठः अतिष्ठतम् अतिष्ठत अस्थीयथाः अस्थीयेथाम् अस्थीयध्वम् अतिष्ठत् अतिष्ठताम् अतिष्ठन् अस्थीयत अस्थीयेताम् अस्थीयन्त
तिष्ठेव तिष्ठेम स्थीयेय . स्थीयेवहि स्थीयेमहि तिष्ठे: तितम
तिष्ठेतम् तिष्ठेत · ||स्थीयेथाः स्थीयेयाथाम् स्थीयेध्वम् |तिष्ठेत् तिष्ठेताम् तिष्ठेयुः । ||स्थीयेत स्थीयेयाताम् स्थीयेरन् तिष्ठानि . तिष्ठाव तिष्ठाम स्थीयै स्थीयावहै स्थीयामहै तिष्ठ तिष्ठतम् तिष्ठत स्थीयस्व स्थीयेथाम् स्थीयध्वम् तिष्ठतु तिष्ठताम् तिष्ठन्तु स्थीयताम् स्थीयेताम् स्थीयन्ताम् ५० उद् + स्था गण-१ पर. [ Gu थy, 66.
खडा होना, उठना . उत्तिष्ठामि उत्तिष्ठावः उत्तिष्ठामः । उत्स्थीये उत्स्थीयावहे उत्स्थीयामहे उत्तिष्ठसि उत्तिष्ठथः उत्तिष्ठथ उत्स्थीयसे उत्स्थीयेथे उत्स्थीयध्वे उत्तिष्ठति उत्तिष्ठतः उत्तिष्ठन्ति उत्स्थीयते उत्स्थीयेते उत्स्थीयन्ते उदतिष्ठम् उदतिष्ठाव उदतिष्ठाम ||उदस्थीये उदस्थीयावहि उदस्थीयामहि उदतिष्ठः उदतिष्ठतम् उदतिष्ठत ||उदस्थीयथाः उदस्थीयेथाम् उदस्थीयध्वम् उदतिष्ठत् उदतिष्ठताम् उदतिष्ठन् उदस्थीयत उदस्थीयेताम् उदस्थीयन्त उत्तिष्ठेयम् उत्तिष्ठेव उत्तिष्ठेम उत्स्थीयेय उत्स्थीयेवहि उत्स्थीयेमहि उत्तिष्ठेः उत्तिष्ठेतम् उत्तिष्ठेत उत्स्थीयेथाः उत्स्थीयेयाथाम् उत्स्थीयेध्वम् उत्तिष्ठेत् उत्तिष्ठेताम् उत्तिष्ठेयुः उत्स्थीयेत उत्स्थीयेयाताम् उत्स्थीयेरन् उत्तिष्ठानि उत्तिष्ठाव उत्तिष्ठाम उत्स्थीयै उत्स्थीयावहै उत्स्थीयामहै उत्तिष्ठ , उत्तिष्ठतम् उत्तिष्ठत || उत्स्थीयस्व उत्स्थीयेथाम् उत्स्थीयध्वम् | उत्तिष्ठतु उत्तिष्ठताम् उत्तिष्ठन्तु उत्स्थीयताम् उत्स्थीयेताम् उत्स्थीयन्ताम् ।