________________
२०
चिन्तन हैम संस्कृत धातु रूप कोश ३९ प्र+सृ गण-१ |पर. | प्रसरयु, ३ng.
प्रसरना, फैलना कतरि
कर्मणि प्रसरामि प्रसरावः प्रसरामः प्रसिये प्रस्रियावहे. प्रस्रियामहे प्रसरसि प्रसरथः प्रसरथ प्रसियसे प्रसियेथे प्रसियध्वे प्रसरति प्रसरतः प्रसरन्ति प्रसियते प्रसियेते प्रस्रियन्ते प्रासरम्
प्रासराव प्रसराम प्रास्रिये प्रास्त्रियावहिं प्रासियामहि प्रासरः प्रासरतम् प्रासरत प्रासियथाः प्रास्रियेथाम प्रास्रियध्वम् प्रासरत् प्रासरताम् प्रासरन् प्रासियत प्रास्त्रियेताम् प्रासियन्त प्रसरेयम् प्रसरेव प्रसरेम प्रस्रियेय प्रस्रियेवहि प्रस्रियेमहि प्रसरेः प्रसरतम् प्रसरत प्रसियेथाः प्रस्रियेयाथाम् प्रस्त्रियेध्वम् प्रसरेत् प्रसरताम् प्रसरेयुः प्रस्रियेत प्रस्रियेयाताम् प्रस्रियेरन् प्रसराणि प्रसराव प्रसराम ॥प्रस्रियै प्रस्रियावहै प्रस्रियामहै प्रसर प्रसरतम् प्रसरत प्रसिंयस्व प्रस्रियेथाम् प्रस्रियध्वम् प्रसरतु प्रसरताम् प्रसरन्तु प्रस्त्रियताम् प्रस्त्रियेताम् प्रस्रियन्ताम् [४० अनु+सृ गण-१ पर. | अनुसरयु.
अनुसरना, अनुसरण करना अनुसरामि अनुसरावः अनुसरामः | अनुस्रिये अनुस्रियावहे अनुस्रियामहे अनुसरसि अनुसरथः अनुसरथ | अनुस्रियसे. अनुखियेथे अनुस्रियध्वे अनुसरति अनुसरतः अनुसरन्ति अनुस्रियते अनुनियेते अनुत्रियन्ते अन्वसरम् अन्वसराव अन्वसराम अन्वस्रिये अन्वस्रियावहि अन्वसियामहि अन्वसरः अन्वसरतम् अन्वसरत अन्वत्रियथाः अन्वस्रियेथाम् अन्वत्रियध्वम् अन्वसरत् अन्वसरताम् अन्वसरन् अन्वस्त्रियत अन्वत्रियेताम् अन्वत्रियन्त [अनुसरेयम् अनुसरेव अनुसरेम अनुस्रियेय अनुस्रियेवहि अनुत्रियेमहि अनुसरेः अनुसरतम् अनुसरेत ।
||अनुस्रियेथाः अनुस्रियेयाथाम् अनुस्रियेध्वम् अनुसरेत् अनुसरेताम् अनुसरेयुः अनुस्रियेत अनुस्रियेयाताम् अनुस्रियेरन् अनुसराणि अनुसराव अनुसराम अनुस्रियै अनुस्रियावहै अनुस्रियामहै। अनुसर अनुसरतम् अनुसरत | अनुत्रियस्व अनुखियेथाम् अनुत्रियध्वम् | अनुसरतु अनुसरताम् अनुसरन्तु अनुत्रियताम् अनुस्रियेताम् अनुसियन्ताम्