________________
१९
चिन्तन हैम संस्कृत धातु रूप कोश |३७ / अभि+भू गण-१/पर. अमिलव १२यो, ति२२१२ १२वो, शqj.
अभिभूत करना, तिरस्कार करना, हराना कर्तरि
कर्मणि अभिभवामि अभिभवावः अभिभवामः अभिभूये अभिभूयावहे अभिभूयामहे अभिभवसि अभिभवथः अभिभवथ ||अभिभूयसे अभिभूयेथे अभिभूयध्वे अभिभवति अभिभवतः अभिभवन्ति अभिभूयते अभिभूयेते अभिभूयन्ते अभ्यभवम् अभ्यभवाव अभ्यभवाम अभ्यभूये अभ्यभूयावहि अभ्यभूयामहि अभ्यभवः अभ्यभवतम् अभ्यभवत ||अभ्यभूयथाः अभ्यभूयेथाम् अभ्यभूयध्वम् अभ्यभवत् अभ्यभवताम् अभ्यभवन अभ्यभूयत अभ्यभूयेताम् अभ्यभूयन्त | अभिभवेयम् अभिभवेव अभिभवेम अभिभूयेय अभिभूयेवहि अभिभूयेमहि अभिभवेः अभिभवेतम् अभिभवेत अभिभूयेथाः अभिभूयेयाथाम् अभिभूयेध्वम् अभिभवेत् अभिभवेताम् अभिभवेयुः अभिभूयेत अभिभूयेयाताम् अभिभूयेरन् अभिभवानि अभिभवाव अभिभवाम अभिभूयै अभिभूयावहै अभिभूयामहै। अभिभव अभिभवतम् अभिभवत अभिभूयस्व अभिभूयेथाम् अभिभूयध्वम् अभिभवतु अभिभक्ताम् अभिभवन्तु अभिभूयताम् अभिभूयेताम् अभिभूयन्ताम् (३८ स. गण-१ पर. २४, पसj, rg.
जाना, गमन करना, सरकना
सरामिः सरसि सरति असरम् असरः असरत्
सरावः सरामः
सरथः । सरथ - सरतः सरन्ति असराव , असराम
असरतम् असरत । असरताम् असरन्
सरेव सरेम सरतम् सरेत सरेताम् सरेयुः सराव
सराम सरतम् सरत सरताम् सरन्तु
सिये स्रियावहे स्रियामहे सियसे. सियेथे त्रियध्वे स्त्रियते स्रियेते स्त्रियन्ते अस्रिये अस्रियावहि अस्रियामहि |अस्रियथाः अस्रियेथाम् अस्रियध्वम् अस्रियत अस्रियेताम् अस्रियन्त स्त्रियेय सियेवहि स्रियेमहि |सियेथाः खियेयाथाम् त्रियध्वम् स्रियेत खियेयाताम् स्रियेरन् स्रियै स्रियावहै स्रियामहै त्रियस्व स्रियेथाम् स्रियध्वम् स्रियताम् सियेताम् स्रियन्ताम्
सरेयम्
सरेः सरेत् सराणि सर सरतु