________________
१८
३५ | अनु+भू
गण- १ पर.
कर्तरि
अनुभवामि अनुभवावः अनुभवसि अनुभवथः अनुभवति अनुभवतः अन्वभवम् अन्वभवाव अन्वभवाम अन्वभूये
अन्वभवः
प्रभवावः
प्रभवामि प्रभवसि प्रभवथः
प्रभवति प्रभवतः
प्राभवम् प्राभवाव
प्राभवः
प्राभवत्
प्रभवेयम्
प्रभवेः
प्रभवेत्
प्रभवाणि
चिन्तन हैम संस्कृत धातु रूप कोश
અનુભવ કરવો.
अन्वभवत्
अन्वभवतम् अन्वभवत अन्वभूयथाः अन्वभूयेथाम् अन्वभूयध्वम् अन्वभवताम् अन्वभवन् अन्वभूयत अन्वभूयेताम् अन्वभूयन्त अनुभवेयम् अनुभवेव अनुभवेम अनुभूयेय अनुभूयेवहि अनुभूयेमहि अनुभवेः अनुभवेतम् अनुभवेत अनुभूयेथाः अनुभूयेयाथाम् अनुभूयेध्वम् अनुभवेत् अनुभवेताम् अनुभवेयुः अनुभूयेत अनुभूयेयाताम् अनुभूयेरन् अनुभवानि अनुभवाव अनुभवाम अनुभूयै अनुभूयावह अनुभूयाम हैअनुभवतम् अनुभवत अनुभूयस्व अनुभूयेथाम् अनुभूयध्वम् अनुभवताम् अनुभवन्तु अनुभूयताम् अनुभूयताम् अनुभूयन्ताम्
अनुभव
अनुभवतु
प्रभव
प्रभवतु
अनुभव करना
३६ प्र+भू गण- १ पर. प्रभु थयुं, समर्थ थ.
समर्थ होना, शक्ति शाली होना
अनुभवामः अनुभूये अनुभवथ अनुभूयसे अनुभवन्ति अनुभूयते
कर्मणि
अनुभूयावहे अनुभूयामहे अनुभूयेथे अनुभूयध्वे अनुभूयेते अनुभूयन्ते अन्वभूयावहि अन्वभूयामहि
प्रभवामः
प्रभूये प्रभवथ प्रभूयसे प्रभवन्ति प्रभूयते
प्राभवाम प्राभूये
प्राभवतम् प्राभवत
प्रभूयावहे
प्रभू
प्रभूयेते
प्राभूयथाः
प्राभवताम् प्राभवन् | प्राभूयत
प्रभवेव प्रभवेम
प्रभूयेय
प्रभवेतम् प्रभवेत प्रभूयेथाः
प्रभवेताम् प्रभवेयुः
प्रभूयेत
प्रभवाव
प्रभवाम
प्रभूयै
प्रभवतम् प्रभवत प्रभवताम् प्रभवन्तु
प्रभूयस्व प्रभूयेथाम् प्रभूयताम् प्रभूयेताम्
प्रभूयामहे
प्रभूयध्वे
प्रभूयन्ते
प्राभूयावहि प्राभूयामहि प्राभूयेथाम् प्राभूयध्वम् प्राभूयेताम् प्राभूयन्त
प्रभूयेवहि प्रभूयेमहि प्रभूयेयाथाम् प्रभूयेध्वम्
प्रभूयेयाताम् प्रभूयेरन्
प्रभूयावहै प्रभूयाम है
प्रभूयध्वम् प्रभूयन्ताम्