________________
चिन्तन हैम संस्कृत धातु रूप कोश
३३ | धाव्
गण- १
पर.
धावामि
धावसि
धावति
( अधावत्
धावेयम्
धावे:
धावेत्
धावानि
धाव
धावतु
३४ भू
भवामि
भवसि
भवति
अधावम् अधावाव
अधावाम
अधावः अधावतम् अधावत
अभवम्
|अभवः
अभवत्
भवेयम्
भवेः
भवेत्
भवानि
कर्तरि
भव
भवतु
धावावः
धावामः
धावथः
धावथ
धावतः धावन्ति
अधावताम् अधावन्
धावेम
धावेत
धावेयुः
धावाम
धावत
धावन्तु
धावेव
धावेतम्
धावेताम्
धावाव
धावतम्
धावताम्
धावु, होडवु.
दौडना
भवावः
भवथः
भवतः
भवामः
भवथ
भवन्ति
भवेव
भवेतम्
भवेताम्
भवाव
भवतम्
भवताम्
गण- १ पर. थयुं, होवु.
होना
अभवाव
अभवाम
अभवतम् अभवत
अभवताम्
धाव्ये
धाव्यसे
धाव्यते
अधाव्ये
धाव्यस्व
धाव्यताम्
कर्मणि
अधाव्यावहि अधाव्यामहि
| अधाव्यथाः अधाव्येथाम् अधाव्यध्वम् ( अधाव्यत अधाव्येताम् अधाव्यन्त
धाव्येय
धाव्येवहि धाव्येमहि
धाव्येथाः
धाव्येत
धाव्यै
अभवन् अभूयत
भवेम
भूयेय
भवेत
| भूयेथाः
भवेयुः
भूयेत
धाव्यावहे
धाव्येथे
धाव्येते
भवाम भूयै
भवत भूयस्व
भवन्तु (भूयताम्
भूये
भूयसे .
भूयते
अभूये अभूयावहि
अभूयथाः अभूयेथाम्
१७
धाव्येयाथाम् धाव्येध्वम्
धाव्येयाताम् धाव्येरन्
धाव्यावहै धाव्यामहै
भूयावहे
भूयेथे
भूयेते
धाव्यामहे
धाव्यध्वे
धाव्यन्ते
धाव्येथाम् धाव्यध्वम्
धाव्येताम्
धाव्यन्ताम्
भूयावहै
भूयेथाम्
भूयेताम्
भूयामहे
भूयध्वे
भूयन्ते
अभूयामहि
अभूयध्वम्
अभूयेताम् अभूयन्त
भूयेमहि
भूयेवहि भूयेयाथाम् भूयेध्वम्
भूयेयाताम् भूयेरन्
भूयामहै
भूयध्वम्
भूयन्ताम्