________________
| १६
जयामि
जयति
अजयम् अजयः अजयत् जयेयम् जयः जयेत् जयानि जय जयतु ३२ त
चिन्तन हैम संस्कृत धातु रूप कोश गण-१ पर. ४५ पायो, हितg.
जय प्राप्त करना, जितना, जय पाना कर्तरि
कर्मणि जयावः जयामः जीये जीयावहे जीयामहे .. जयथः जयथ जीयसे जीयेथे जीयध्वे
जयतः जयन्ति जीयते जीयेते जीयन्ते अजयाव अजयाम अजीये . अजीयावहि · अजीयामहि अजयतम् अजयत |अजीयथाः अजीयेथाम् अजीयध्वम् अजयताम् अजयन् ॥अजीयत अजीयेताम् अजीयन्त जयेव जयेम जीयेय जीयेवहि जीयेमहि जयेतम् जयेत जीयेथाः जीयेयाथाम् जीयेध्वम् जयेताम् जयेयुः जीयेत जीयेयाताम् जीयेरन् जयाव जयाम जीयै जीयावहै जीयामहै : जयतम् जयत ॥जीयस्व - जीयेथाम् जीयध्वम् जयताम् जयन्तु जीयताम् जीयेलाम् जीयन्ताम् गण-१ पर. २.
तरना, तीरना . तरावः
तीयें तीयविहे तीर्यामहे तरथः तरथ तीर्यसे । तीर्येथे तीर्यध्वे तरतः तरन्ति तीर्यते तीर्येते तीर्यन्ते अतराव अतराम अतीर्ये अतीर्यावहि अतीर्यामहि अतरतम् अतरत अतीर्यथाः अतीर्येथाम् अतीर्यध्वम् अतरताम् अतरन् अतीर्यत अतीर्येताम् अतीर्यन्त
तरेम तीर्येय तीर्येवहि तीर्येमहि तरेतम् तरेत तीर्येथाः तीर्येयाथाम् तीर्यध्वम् तरेताम् । तरेयुः तीर्येत तीर्येयाताम् तीर्येरन् तराव तराम
तीयें तीर्यावहै तीर्यामहै । तरतम् तरत तीर्यस्व तीर्येथाम् तीर्यध्वम् तरताम् तरन्तु
| तीर्यताम् तीर्येताम् तीर्यन्ताम्
तरामः
तरामि तरसि तरति अतरम् अतरः अतरत् तरेयम् तरेः
तरेव
तरेत्
तराणि तर तरतु