________________
वृष्ये
वृष्यसे
वृष्येथे
वृष्य
चिन्तन हैम संस्कृत धातु रूप कोश २९ वृष्ग ण-१ पर. [५२सपुं.
बरसना कर्तरि
कर्मणि वर्षामि वर्षावः वर्षामः
वृष्यावहे वृष्यामहे वर्षसि वर्षथः वर्षथ
वृष्यध्वे वर्षति वर्षतः वर्षन्ति दृष्यते वृष्येते वृष्यन्ते अवर्षम् ।
अवर्षाव अवर्षाम अवृष्ये अवृष्यावहि अवृष्यामहि अवर्षः अवर्षतम् । अवर्षत अवृष्यथाः अवृष्येथाम् अवृष्यध्वम् अवर्षत् . अवर्षताम् . अवर्षन् अवृष्यत अवृष्येताम् अवृष्यन्त वर्षेयम् वर्षेव वर्षेम वृष्येय वृष्येवहि दृष्येमहि वर्षेः
वर्षेतम् वर्षेत वृष्येथाः वृष्येयाथाम् वृष्येध्वम् | वर्षेत् वर्षेताम् वर्षेयुः । वृष्येत वृष्येयाताम् वृष्येरन् वर्षाणि वर्षाव वर्षाम
वृष्यावहै वृष्यामहै वर्ष . वर्षतम् वर्षत. वृष्यस्व वृष्येथाम् वृष्यध्वम् वर्षतु वर्षताम् वर्षन्तु वृष्यताम् वृष्येताम् वृष्यन्ताम् |३०|शुच् गण-१|पर. Jus sवो.
: शोक करना शोचामि शोचावः शोचामः शुच्ये शुच्यावहे शुच्यामहे शोचसि शोचथः शोचथ शुच्यसे. शुच्येथे शुच्यध्वे शोचति शोचतः शोचन्ति शुच्यते शुच्येते शुच्यन्ते अशोचम् अशोचाव अशोचाम अशुच्ये अशुच्यावहि अशुच्यामहि अंशोचः . अशोचतम् अशोचत |अशुच्यथाः अशुच्येथाम् अशुच्यध्वम् अशोचत् अशोचताम् अशोचन् अशुच्यत अशुच्येताम् अशुच्यन्त शोचेयम् । शोचेव शोचेम । शुच्येय शुच्येवहि शुच्येमहि शोचेः शोचेतम् . शोचेत शुच्येथाः शुच्येयाथाम् शुच्येध्वम् शोचेत् शोचेताम् शोचेयुः शुच्येत शुच्येयाताम् शुच्येरन् शोचामि शोचाव शोचाम शुच्यै शुच्यावहै शुच्यामहै शोच शोचतम् शोचत शुच्यस्व शुच्येथाम् शुच्यध्वम्
शुच्यताम् शुच्येताम् शुच्यन्ताम्
शोचतु