________________
|२१
चिन्तन हैम संस्कृत धातु रूप कोश [४१ | स्मृ । गण-१]पर. | स्म२५॥ ७२, संunj, या ४२. [ .
स्मरण करना, याद करना कर्तरि
कर्मणि स्मरामि स्मरावः स्मरामः स्मर्ये स्मर्यावहे स्मर्यामहे स्मरसि स्मरथः स्मरथ ||स्मर्यसे स्मर्येथे स्मर्यध्वे स्मरति . स्मरतः स्मरन्ति ॥स्मर्यते स्मर्येते स्मर्यन्ते अस्मरम् अस्मराव . अस्मराम अस्मर्ये अस्मर्यावहि अस्मर्यामहि अस्मरः अस्मरतम् अस्मरत अस्मर्यथाः अस्मर्येथाम् अस्मर्यध्वम् अस्मरत् अस्मरताम अस्मरन ॥अस्मर्यत अस्मर्येताम् अस्मर्यन्त स्मरेयम् स्मरेव स्मरेम। स्मर्येय स्मर्येवहि स्मर्येमहि स्मरेः स्मरेतम् स्मरेत . स्मर्येथाः स्मर्येयाथाम् स्मर्येध्वम् स्मरेत् स्मरेताम् ‘स्मरेयुः ।। स्मर्येत स्मर्येयाताम् स्मर्येरन् स्मराणि स्मराव स्मराम स्मर्यै स्मर्यावहै स्मर्यामहै स्मर स्मरतम् स्मरत ||स्मर्यस्व स्मर्येथाम् स्मर्यध्वम् स्मरतु स्मरताम् स्मरन्तु ||स्मर्यताम् स्मर्येताम् स्मर्यन्ताम् ४२ क्षि गण-१ पर.क्षय पासपो, क्षी५ ५j.
क्षीण होना
क्षयामि क्षयावः क्षयामः ॥क्षीये क्षीयावहे क्षीयामहे क्षयसि । क्षयथः क्षयथ क्षीयसे क्षीयेथे क्षीयध्वे क्षयति क्षयतः क्षयन्ति क्षीयते क्षीयेते क्षीयन्ते अक्षयम् अक्षयाव अक्षयाम अक्षीये अक्षीयावहि अक्षीयामहि अक्षयः . अक्षयतम् अक्षयत ||अक्षीयथाः अक्षीयेथाम् अक्षीयध्वम् अक्षयत् . अक्षयताम् । ||अक्षीयत अक्षीयेताम् अक्षीयन्त क्षयेयम् क्षयेव क्षयेम क्षीयेय क्षीयेवहि क्षीयेमहि क्षये:
क्षयेतम् क्षयेत |क्षीयेथाः क्षीयेयाथाम् क्षीयध्वम् क्षयेत् क्षयेताम् क्षयेयुः |क्षीयेत क्षीयेयाताम् क्षीयेरन् क्षयाणि क्षयाव क्षयाम क्षीयै। क्षीयावहै क्षीयामहै क्षय
क्षयतम् क्षयत ॥क्षीयस्व क्षीयेथाम् क्षीयध्वम् (क्षयतु क्षयताम् क्षयन्तु ||क्षीयताम् क्षीयेताम् । क्षीयन्ताम्