________________
१२
चिन्तन हैम संस्कृत धातु रूप कोश [२३ ] परि+त्यज् गण-१ | पर. [छोऽj, dj.
छोडना, तजना, त्याग करना कर्तरि
कर्मणि [परित्यजामि परित्यजावः परित्यजामः परित्यज्ये परित्यज्यावहे परित्यज्यामहे परित्यजसि परित्यजथः परित्यजथ ||परित्यज्यसे परित्यज्येथे परित्यज्यध्वे परित्यजति परित्यजतः परित्यजन्ति परित्यज्यते परित्यज्येते. परित्यज्यन्ते पर्यत्यजम् पर्यत्यजाव पर्यत्यजाम पर्यत्यज्ये पर्यत्यज्यावहि पर्यत्यज्यामहि | पर्यत्यजः पर्यत्यजतम् पर्यत्यजत पर्यत्यज्यथाः पर्यत्यज्येथाम् पर्यत्यज्यध्वम् | पर्यत्यजत् पर्यत्यजताम् पर्यत्यजन् पर्यत्यज्यत पर्यत्यज्येताम् पर्यत्यज्यन्त परित्यजेयम् परित्यजेव परित्यजेम परित्यज्येय परित्यज्येवहि परित्यज्येमहि परित्यज्येः परित्यजेतम् परित्यजेत ||परित्यज्येथाः परित्यज्येयाथाम् परित्यज्येध्वम् | परित्यजेत् परित्यजेताम् परित्यजेयुः ॥परित्यज्येत परित्यज्येयाताम् परित्यज्येरन् परित्यजानि परित्यजाव परित्यजाम परित्यज्य परित्यज्यावहै परित्यज्यामहै परित्यज परित्यजतम् परित्यजत ||परित्यज्यस्व परित्यज्येथाम् परित्यज्यध्वम् परित्यजतु परित्यजताम् परित्यजन्तु परित्यज्यताम् परित्यज्येताम् परित्यज्यन्ताम् २४ क्षिर् गण-१ | पर. [२j, ५७j, B२y, 2५४.
गिरना, टिपकना
क्षरावः क्षरथः
क्षरतः
क्षर्यते
क्षरामि क्षरसि क्षरति अक्षरम् अक्षरः अक्षरत् क्षरेयम्
अक्षराव अक्षरतम् अक्षरताम् क्षरेव क्षरेतम् क्षरेताम्
क्षरामः क्षरथ क्षरन्ति अक्षराम अक्षरत अक्षरन् क्षरेम क्षरेत क्षरेयुः क्षराम क्षरत क्षरन्तु
क्षर्ये . क्षर्यावहे क्षर्यामहे क्षर्यसे । क्षर्येथे 'क्षर्यध्वे
क्षर्येते . क्षर्यन्ते अक्षर्ये अक्षर्यावहि अक्षर्यामहि अक्षर्यथाः अक्षर्येथाम् अक्षर्यध्वम् अक्षर्यत अक्षर्येताम् अक्षर्यन्त क्षर्येय क्षर्येवहि क्षर्येमहि |क्षर्येथाः क्षर्येयाथाम् क्षर्यध्वम् क्षर्येत क्षर्येयाताम् क्षर्येरन् । क्षय क्षर्यावहै .क्षर्यामहै क्षर्यस्व क्षर्येथाम् क्षर्यध्वम् क्षर्यताम् क्षर्येताम् क्षर्यन्ताम्
क्षरेः
क्षरेत् क्षराणि
क्षराव
क्षर
क्षरतम् क्षरताम्
क्षरतु