________________
१३]
चिन्तन हैम संस्कृत धातु रूप कोश २५ क्रीड् .. गण-१ पर. A1 B२वी, २भ.
क्रीडा करना, खेलना कर्तरि
कर्मणि क्रीडामि क्रीडावः क्रीडामः क्रीड्ये क्रीड्यावहे क्रीड्यामहे । क्रीडसि क्रीडथः क्रीडथ क्रीड्यसे क्रीडयेथे क्रीड्यध्वे क्रीडति क्रीडतः क्रीडन्ति क्रीड्यते क्रीडयेते क्रीड्यन्ते अक्रीडम् अक्रीडाव अक्रीडाम अक्रीड्ये अक्रीड्यावहि अक्रीड्यामहि अक्रीडः अक्रीडतम् अक्रीडत ||अक्रीड्यथाः अक्रीडयेथाम् अक्रीड्यध्वम् अक्रीडत् .. अक्रीडताम् अक्रीडन् अक्रीड्यत अक्रीड्येताम् अक्रीड्यन्त | क्रीडेयम् क्रीडेव क्रीडेम क्रीड्येय क्रीडयेवहि क्रीडयेमहि क्रीडे: क्रीडेतम्
क्रीडेत -
क्रीड्येथाः क्रीड्येयाथाम् क्रीड्यध्वम् क्रीडेत् क्रीडेताम् क्रीडेयुः क्रीड्येत क्रीड्येयाताम् क्रीडयेरन् क्रीडानि क्रीडाव क्रीडाम क्रीड्य क्रीड्यावहै क्रीड्यामहै क्रीड क्रीडतम् क्रीडत ||क्रीड्यस्व क्रीड्येथाम् क्रीड्यध्वम् क्रीडतु क्रीड़ताम् क्रीडन्तु क्रीड्यताम् क्रीज्येताम् क्रीड्यन्ताम् । [२६ जप गण-१ पर, ५, n५ ४२वो.
जपना, जाप करना
जपामि जपावः जपामः ॥जप्ये जप्यावहे जप्यामहे जपसि जपथः. जपथ जप्यसे. जप्येथे जप्यध्वे जपति जपतः जपन्ति जप्यते जप्येते जप्यन्ते अज़पम् . अजपाव अजपाम अजप्ये अजप्यावहि अजप्यामहि अजपः . अजपतम् अजपत अजप्यथाः अजप्येथाम् अजप्यध्वम् अजपत् अजपताम् अजपन् अजप्यत अजप्येताम् अजप्यन्त
जपेम जप्येय जप्येवहि जप्येमहि जपेः जपेतम् . जपेत जप्येथाः जप्येयाथाम् जप्यध्वम् जपेत् जपेताम् जपेयुः जप्येत जप्येयाताम् जप्येरन् जपानि जपाव जपाम जप्यै जप्यावहै जप्यामहै जप जपतम् जपत
जप्यस्व जप्येथाम् जप्यध्वम् जपतु जपताम् जपन्तु जप्यताम् जप्येताम् जप्यन्ताम्
जपेयम्
जपेव