________________
११
जीवेयम् ।
जीव
चिन्तन हैम संस्कृत धातु रूप कोश [२१ जीव् गण-१] पर. [4, मावि यदावी.
जीना, आजीविका चलाना कर्तरि
कर्मणि जीवामि जीवावः जीवामः जीव्ये जीव्यावहे जीव्यामहे जीवसि जीवथः जीवथ जीव्यसे जीव्येथे जीव्यध्वे जीवति जीवतः जीवन्ति जीव्यते जीव्येते जीव्यन्ते अजीवम् अजीवाव अजीवाम अजीव्ये अजीव्यावहि अजीव्यामहि अजीवः .. अजीवतम् अजीवत. ||अजीव्यथाः अजीव्येथाम् अजीव्यध्वम् | अजीवत् अजीवताम् अजीवन् |अजीव्यत अजीव्येताम् अजीव्यन्त
जीवेव जीवेम । जीव्येय जीव्येवहि जीव्येमहि जीवेः जीवेतम् जीवेत ॥जीव्येथाः जीव्येयाथाम् जीव्यध्वम् जीवेत् जीवेताम् जीवेयुः जीव्येत जीव्येयाताम् जीव्येरन् । जीवानि जीवाव जीवाम जीव्यै जीव्यावहै जीव्यामहै
जीवत जीव्यस्व जीव्येथाम् जीव्यध्वम् जीवतु जीवताम् जीवन्तु जीव्यताम् जीव्येताम् जीव्यन्ताम् २२ | त्यज् गण-१ पर. | dj, त्या ४२वो, छोडी हे.
तजना, त्याग करना, छोडना त्यजामि त्यजावः त्यजामः त्यज्ये त्यज्यावहे त्यज्यामहे त्यजसि त्यजथः त्यजथ त्यज्यसे त्यज्येथे त्यज्यध्वे
त्यजतः त्यजन्ति त्यज्यते त्यज्येते त्यज्यन्ते अत्यजम् . . अत्यजाव . अत्यजाम ॥ अत्यज्ये अत्यज्यावहि अत्यज्यामहि अत्यजः अत्यजतम् अत्यजत ||अत्यज्यथाः अत्यज्येथाम् अत्यज्यध्वम् अत्यजत् . अत्यजताम् अत्यजन् अत्यज्यत अत्यज्येताम् अत्यज्यन्त त्यजेयम् त्यजेव . त्यजेम त्यज्येय त्यज्येवहि त्यज्येमहि त्यजेः त्यजेतम् त्यजेत त्यज्येथाः त्यज्येयाथाम् त्यज्येध्वम् त्यजेत् त्यजेताम् त्यजेयुः त्यज्येत त्यज्येयाताम् त्यज्येरन् त्यजानि त्यजाव त्यजाम त्यज्यै त्यज्यावहै त्यज्यामहै त्यज त्यजतम् त्यजत ||त्यज्यस्व त्यज्येथाम् त्यज्यध्वम् त्यजतु त्यजताम् त्यजन्तु ||त्यज्यताम् त्यज्येताम् त्यज्यन्ताम्
त्यजति